________________
भताभर ]
श्रीधर्मसिंहसूरिविरचितम्
हारान्तरस्थमयि ! कौस्तुभमत्र गात्रशोभां सहस्रगुणयत्युदयास्तगिर्योः । वन्द्याऽस्यतस्तव सतीमुपचार रत्नं बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥ २८ ॥ टीका
इन्दिरे ! अयि इति कोमलामन्त्रणे अतः अस्मात् कारणात् त्वं वन्द्याऽसि - वन्दितुं - स्तोतुं योग्या वन्द्या वर्तसे । अत इति किं ? अत्र - त्वयि विषये कौस्तुभं रत्नं गात्रशोमां - शरीरशोभां सहत्रगुणयति, सहस्रगुणं करोतीति सहस्रगुणयति । किंविशिष्टं कौस्तुभं ? ' हारान्तरस्थं' हारस्य अन्तरे-मध्ये तिष्ठतीति हारान्तरस्थं, हारमध्ये प्रोतमिति । पुनः किंविशिष्टं कौस्तुभं १ तव - भवत्याः पयोधरपार्श्ववर्ति पयोधरयोः - कुचयोः पार्श्वे वर्तत इत्येवंशीलं पयोधरपार्श्ववर्ति । किंविशिष्टां गात्रशोभां ? सतीं-विद्यमानां, नित्यवर्तिनीमिति । कौस्तुभं किमिव ? रवेः सूर्यस्य बिम्बं इव, वर्तुलत्वात् साम्यम् । किंविशिष्टं रखेत्रिंम्वं ? ' उदयास्त गिर्योः ' गिरिशब्दः प्रत्येकं संबद्धः, उदयगिरिश्वास्तगिरिव उदयास्तगिरी तयोरुदयास्त गिर्योः उप-समीपे चरति - गच्छतीति उपचारि-समीपगामि । कौस्तुभस्योष्णांशुमण्डलोपमानं, पयोधरयोरुदयास्ताचलयो रुपमानमिति ।। २८ ।।
अन्वयः
अयि । अत्र ( त्वयि ) तव पयोधर - पार्श्व - वर्ति हार - अन्तर स्थं कौस्तुभं रत्नं रवेः उदय-अस्तगिर्योः उप चारि बिम्बं द्रव ( तव ) सतीं गात्र -शोभां सहस्रगुणयति, अतः त्वं वन्द्या असि ।
શબ્દાર્થ
हार-द्वार.
अन्तर=भध्य.
स्था=२३.
हारान्तरस्थं डारना मध्यभां रहेसुं.
अयि प्रभव यामन्त्रस्य अव्यय.
कौस्तुभं ( मू० कौस्तुभ ) = (स्तुल, भेड तनुं भणि.
अत्र=डिया.
गात्र हे, शरीर.
शोभा - शोभा.
गात्रशोभां = शरीरनी शोलाने.
सहस्र = २.
गुण्= गुस्j.
सहस्रगुणयति नरगी रे छे.
उदय =७६५.
अस्तभस्त.
Jain Education International
गिरि=पवंत.
उदयास्तगिर्योः = अध्यायण ने अस्ताव्यजनी. चन्द्या ( मू० वन्य ) = न्हन उरवा योग्य.
असि ( धा० अस् ) = छे. अतः मेथी ने.
तव ( मू० युष्मद् ) = ताई.
सती ( मू० सती ) = विद्यमान, हैयात. उपचारि ( मू० उपचारिन् ) = समीप बनाई. रत्नं (मू० रत्न ) - २त्न, मलि.
बिम्बं ( मू० बिम्ब )= भएन. रवेः ( मू० रवि )= सूर्य'तुं.
૫૩
इव भ पयोधर = स्तन. पार्श्व-सभीय. affa-81413.
पयोधरपार्श्ववर्तिन् - स्तननी समीप रहेनाई.
For Private & Personal Use Only
www.jainelibrary.org