________________
सरस्वती-भक्तामरम्
[ससतीणयुताऽसि-वर्तसे । अतः कारणात् 'इष्टचरणैः' इष्ट-प्रियं चरणं-चारित्रं येषां ते तैः इष्टचरणैः-मुनिभिः अभिज्ञैः-चतुरैरपरैः-अन्यैः अन्यतीर्थिकैः-कुलिङ्गिभिरपि भवत्यां-त्वयि कदाचित् स्वमान्तरेऽपि-निद्रावशे स्वप्नमध्येऽपि दोषांशः-अगुणलेशः नेक्षितो-न विलोकितो-न दृष्टः । भवत्यां कस्यामिव ? सवितुः-सूर्यस्य प्रभायामिव-कान्तौ इव, यथाऽभिज्ञैः सूर्यप्रभायां 'दोषांश: दोषारात्रिस्तस्या अंशो-लेशोऽपि न प्राप्यते । किविशिष्टायां प्रभायां ? 'मध्याह्नकालविहृतौ अहो मध्यं मध्याह्नः स चासौ कालश्च मध्याह्नकालस्तस्मिन् मध्याह्नकाले विहतिः-विहरणं यस्याः सा मध्याह्नकालविहतिस्तस्यां मध्याह्नकालविहृतौ, मध्याह्नवेलायां सर्वथा दोषाभावस्तद्वत् त्वय्यपि ॥ २७॥
अन्वयः (हे ) इन्दिरे । सा एव त्वं गुणवती असि, अतः इष्ट-चरणैः अभिज्ञैः अपरैः अपि सवितुः मध्य-अहन्-काल-विहृतौ प्रभायां दोषा-अंशः (इव) भवत्यां दोष-अंशः स्वप्न-अन्तरे अपि न कदाचित् ईक्षितः।
શબ્દાર્થ मध्य-भय.
| दोष-सगुशु. अहन्-हवस.
अंश-संश, सेश. काल-समय.
दोषांशः (१) सविना देश; (२) अशुभुती मश. विहति-विहरण. मध्याह्नकालविहृतौभयान समये १ि७२५१ छ चरण यात्रि. नुमेपी.
इष्टचरणैः-प्रिय छ यात्रिनमर्नु मेवा. सवितुः ( मू० सवितृ )-सूय ना.
अपरे। (मू० अपर )-अ-५. प्रभायां ( मू० प्रभा )= विणे, तिने विषे. अभिः (मू० अभिज्ञ )-यतुर. सा (मू. तद्-ते.
स्वप्न-पान. एव-1.
अन्तर-भय. इन्दिरे। ( मू० इन्दिरा ) हे UPEN, सभी । स्वप्नान्तरे-वजना मध्यमा. गुणवती (मू० गुणवत् )-गुष्यवाणी.
अपि-प. त्वं ( मू० युष्मद् )-तुं.
न-नलि. अतस-या शत.
कदाचित्-४ापि. भवत्यां (मू० भवती)-आपश्री विषे.
ईक्षितः (मू० ईक्षित ) नेवायेतो. दोषा-रात्रि
असि (धा अस्)-तुंछ.
પધાર્થ “હે ઈન્દિરા ! તેજ તું ગુણયુક્ત છે, એથી કરીને તે જેમ મધ્યાહુન સમયે વિહરણવાળા સૂર્યના તેજને વિષે રાત્રિને લેશ પણ જોવામાં આવતું નથી, તેમ તારે વિષે પણ જેમનું ચારિત્ર प्रिय छ मेवा (Aथात् मुनिपरी) 4 तभन्न अन्य (मन) यतुर (नना) पडे ५५ स्वानान्तरमा पनि सगुन शपयनवाया नथी."-२७
इष्ट-प्रिय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org