SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ताभ२] श्रीधर्मसिंहसूरिविरचितम् ૫૧ अन्वयः (हे ) देवि ! यया (स्वया ) ( एषः ) एधिन्-फलदः बहु-राज्य-लाभः जगति विश्व-जनीनपन्थाः जिन-भवः दधि-शोषणाय बहुल-आज्य-लाभः मन्थाः इव सिद्धान्तः भव-ततेः विच्छित्तये न्यस्तः, (तस्यै) तुभ्यं नमः । શબ્દાર્થ सिद्धान्तः (मू० सिद्धान्त ) सिन्त, अपयन, । पथिन् माग. भागम. विश्वजनीनपन्थाः समस्त सोनेतिरीमेवा भाग एधिन्-१५तु, वर्धमान. फल=ण. विच्छित्तये (मु० विच्छित्ति )-विश्छेने मारे, विना. दा-मा. साये. एधिफलदा-पता ने मापना. भव-संसार. बहु-धए. तति-श्रेशि. राज्य-शय. भवततेः संसारनी श्रेणुिना. लाभ-प्राप्ति इवाभ. बहुल देवि! (मू० देवी)- हेवी। आज्य-धृत, धी. मन्थाः (मू० मथिन् )२१४, ही वोववान ६५७. बहुराज्यलाभः (१) शपनी सास छ मेथी तुभ्यं (मू० युष्मदू)-तने. मेवा; (२) था चीनी प्राप्ति था मेवा. नमस्-नम२४॥२. न्यस्तः (मू० न्यस्त)-स्थापन उरायेसो. जिन-तीय ४२. भव-उत्पत्ति. यया (मू० यद् )नाथा. जिनभवा-तीय ४२ ६॥२॥ उत्पत्ति छ नी मेवी. जगति ( मू० जगत् (मा. दधि-ली. विश्व-समस्त. शोषण-शोषयु ते. जनीन-सोने खिता. दधिशोषणाय=ी। शोषणा પધાર્થ “હે દેવી ! જેનું ફળ વધતું જાય છે એ, વળી જે દ્વારા ઘણાં રાજ્યને લાભ છે એવા તથા જગતમાં સમસ્ત લોકને હિતકારી એવા માગરૂપ, તેમજ તીર્થંકર દ્વારા જેની ઉત્પત્તિ છે એવો તથા વળી દહીંના શેષણાર્થે અતિશય વૃતની પ્રાપ્તિ કરાવનારા એવા મન-દડુ જેવો (આ) સિદ્ધાન્ત ભવોની શ્રેણિના ઉછેર માટે જે (તારા)થી થાપન કરાયે, તે તને નમસ્કાર હોજો.”—૨૬ मध्याह्नकालविहृतौ सवितुः प्रभायां सैवेन्दिरे ! गुणवती त्वमतो भवत्याम् । दोषांश इष्टचरणैरपरैरभिज्ञैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७ ॥ टीका हे इन्दिरे ! हे लक्ष्मि ! इन्दति-परमैश्वर्येण राजते इति इन्दिरा सर्वगुणसम्पूर्णा नाम्नामानन्त्यात् (तस्याः ) सम्बोधनं हे इन्दिरे! हे कमले ! सर्वेषां सम्पत्प्रदे। सैव त्वं गुणवती-बहुगु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy