________________
yo
सरस्वती-भक्तामरम्
[ सरस्वतीકરીને સમરત વિશ્વને દેખનારી (અર્થાતુ લોકાલોકપ્રકાશક) તેમજ મહિમાયુક્ત એવી કેવલજ્ઞાનતાને પ્રમાણરૂપે સિદ્ધ કરી આપી તેમજ જેને હું જગદમ્બા જાણું છું, તે તું છે (એમ) સ્પષ્ટ ( शय छ )."-२५
સ્પષ્ટીકરણ व्या३२४-वियार
આ પદ્યમાંના કેટલાક પ્રયોગોને વ્યાકરણની દૃષ્ટિએ વિચાર કરવો આવશ્યક છે, પરંતુ તે વાત પ્રરતાવનામાં વિચારવામાં આવનાર હોવાથી અત્ર તે વિષે કંઈ ઉલ્લેખ કરવામાં આવતો નથી.
सिद्धान्त एधिफलदो बहुराज्यलाभो
न्यस्तो यया जगति विश्वजनीनपन्थाः। विच्छित्तये भवततेरिव देवि! मन्था
स्तुभ्यं नमो जिनभवो दधिशोषणाय ॥ २६ ॥
टीका
हे देवि ! तस्यै तुभ्यं नमः । ययेतिसम्बन्धादनुक्तमपि तस्यैपदं गृहीतम् । तस्यै कस्यै ? यया त्वया लिपिरूपत्वेन एष सिद्धान्तः-द्वादशाङ्गप्रवचनरूपः न्यस्तः-स्थापितः। किंविशिष्टः सिद्धान्तः ? 'एधिफलदः' एधते-वर्धते इत्येवंशीलं एधि-वर्धमानं फलं ददातीति एधिफलदः, विशुद्धश्रुतिश्रद्धावशात् नृभवादमरत्वं, 'देवात् (च) भवान्तरे मोक्ष इति फलवृद्धिः । पुनः किंविशिष्टः सिद्धान्तः ? 'बहुराज्यलाभः' बहु-प्रचुरं राज्यं राज्ञ इदं कर्म राज्यं तस्य लाभः, तच्छ्द्धासहितश्रवणाचक्रीन्द्रसुरेन्द्रपदवीप्राप्तिर्यस्मात् स बहुराज्यलाभः । पुनः किंविशिष्टः सिद्धान्तः? जगति-संसारे ‘विश्वजनीनपन्थाः ' विश्वजनेभ्यः-समस्तलोकेभ्यः हितो-हितकारी पन्था-मार्गो योऽसौ विश्वजनीनपन्थाः । पुनः किंविशिष्टः ('अथवैष कः ) सिद्धान्तः ? 'जिनभवः ' जिनेभ्यःकेवलिभ्यो भव-उत्पत्तिर्यस्य स जिनभवः, "अहंद्वक्त्रप्रसूतं" (बालचन्द्रकृतौ 'स्नातस्या' स्तुतौ) इत्यसो त्वया न्यस्तः । कस्यै किमर्थ ? ' भवततेः' भवानां-संसारजन्मनां ततिः-श्रेणिर्भवततिस्तस्या भवततेः विच्छित्तये-विनाशाय, तच्छ्रवणाद् भवभ्रमणं न भवतीत्यभिप्रायः । सिद्धान्तः क इव ? मन्था इव-मन्थनदण्ड इव । कस्मै किमर्थ ? 'दधिशोषणाय' दनः शोषणं दधिशोषणं तस्मै दधिशोषणाय लोकैर्यथा मन्थाः स्थापितः। किंविशिष्टो मन्थाः ? 'बहुराज्यलामः' अत्र 'रलयोः सावर्णात् बहुलाज्यलाभ इति विशेषणं, बहुलं-प्रभूतं आज्यं-घृतं तस्य लाभो यस्मात् स बहुलाज्यलाभः । अन्यानि विशेषणानि पूर्ववत् ॥ २६ ॥
१ 'दैवात् ' इति क-पाठः । २ धनुश्चिह्नितोऽयं ख-पाठः । ३ विचार्यताम्
"रलयोर्डलयोश्चैव, शसयोर्बवयोस्तथा। वदन्त्येषां च सावर्ण्य-मलारविदो जनाः ॥"
-सारस्वते, लो० १८ ४'घृतं लभते यस्मात् ' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org