________________
YA
मताभ२ ]
श्रीधर्मसिंहसूरिविरचितम्
रीका हे देवते ! दीव्यति-क्रीडति परमानन्दपदे इति देवस्तस्य भावे ताप्रत्ययः, तोन्तः स्त्रियां देवता तत्सम्बोधनं हे देवते ! अहं यां विश्वजननीति जानामि । अन्योक्ते प्रथमेति सूत्राद् द्वितीयास्थाने प्रथमा इति योगे विश्वजननी इति विश्वजननीति शब्दः "क्रमादमुं नारद इत्यबोधि सः" (माघे स० १, श्लो० ३) इति महाकविप्रयोगदर्शनाचाह । अहं यां विश्वमातरं वेधि, व्यक्तं-प्रकटं सा त्वमेव विश्वमाताऽसि-वर्तसे । पुनः सा का ? यया त्वया आदिपुरुषः-आदिदेवः प्रणयांचक्रेसस्नेहीकृतः, आदौ पुरुष आदिपुरुषः, हस्तावलम्बनेन जगद्विधिप्रवर्तको विदधे। च-पुनः यया त्वया 'कैवल्यं' केवलज्ञानस्य भावः कैवल्यं त्वया प्रणयांचवे-स्ववशं कृतम् । कस्यां ? प्रमायांसत्यज्ञाने, यथार्थानुभवः प्रमा तस्याम् । केन ? 'आत्मतपसा' आत्मनस्तप आत्मतपस्तेन आत्मतपसा-निजदेहजनितानुष्ठानेन । किंविशिष्टं कैवल्यं ? 'अखिल विश्वदर्शि' अखिलं विश्वं पश्यतीत्येवंशीलं अखिल विश्वदर्शि । पुनः किंविशिष्टं कैवल्यं ? ' भगवन् ' भगो-माहात्म्यं अस्यास्तीति भगवन्-बहुमहिम । किविशिष्ट आदिपुरुषः १ 'पुरुषोत्तमः' पुरुषेषत्तमः पुरुषोत्तमः, प्रधानपुरुष इति ॥ २५ ॥
अन्वयः ( है ) देवते! यया ( स्वया) पुरुष-उत्तमः आदि-पुरुषः अखिल-विश्व-दार्श भगवन् कैवल्यं च आत्मन्-तपसा प्रमायां प्रणयांचके यां (च ) विश्व-जननी इति जानामि, व्यक्तं सा त्वं एव असि ।
શબ્દાર્થ कैवल्यं (मू० कैवल्य )पसजानता.
जननी-भाता. आस्मन्-मात्मा.
विश्वजननी-गया, भगतनी भाता. तपस्-तपर्या.
इति-मेम. मात्मतपसा-पोताना त५.
च-अने. अखिल-समस्त.
देवते । ( मू० देवता )-डे पिता। विश्वमझा.
सा (मू० तद्)-ते. दर्शिन्ने नार.
व्यक्तं-२५४. अखिलविश्वदर्शि-समरत बसाउने मनाई. त्वं (मू० युष्मद् )-तुं. प्रणयांचके=(१)रनेही मनापाया; (२)घोताने १२ र्या.
एव%37.
भगवन भडिमाथा यात. यया (मू० यदू)ोना 43. आदिपुरुषः माहीवर.
पुरुष-५३१.
उत्तम श्रेष्ठ. प्रमायां (मू० प्रमा ) सत्य ज्ञान विषे.
पुरुषोत्तमः ५३वान विषे श्रेष्ठ. जानामि (धा० ज्ञा)= .
असि ( धा० अस् )-तुं छे.
પધાર્થ હે દેવી ! જેણે પુરૂષને વિષે ઉત્તમ એવા આદિ–પુરૂષ (અષભદેવ)ને નેહી બનાવ્યા (અર્થાત્ હરતના આલંબન વડે જગતની વિધિના સંચાલક બનાવ્યા ) તેમજ જેણે પતે તપ
'तातां स्वियां ' इति ख-पाठः। २ चन्द्रिकायाम् । ३ इदं चिन्त्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org