________________
४८
सरस्वती-भक्तामरम्
[ सरस्वती
"
घनं ? वरेण्यं - अतिश्रेष्ठम् । पुनः किंविशिष्टं त्वद्भूघनं ? 'सघनरश्मि' सघनाः - सान्द्रा रश्मयः - किरणा यस्य तत् सघनरश्मि । पुनः किंविशिष्टं त्वद्भूघनं ? ' महाप्रभावं महान् प्रभावः - प्रतापो यस्य तत् महाप्रभावम् ॥ २४ ॥
अन्वयः
(हे ) वर दे ! सन्तः दीव्यत् - दया-निलयं उन्मिषत् - अक्षिन् - पद्मं पुण्यं प्रपूर्ण- हृदयं वरेण्यं स-घन- रश्मि महत्-प्रभावं त्वत्-भूघनं अ-मलं ज्ञान - स्वरूपं प्रवदन्ति ।
શબ્દાર્થ
दीव्यत् ( धा० दिव् ) = डीडी १२नार.
दया = 1⁄2पा.
निलय = गृड.
दीव्ययानिलयं = 131 रती थाना गृड (३५). उन्मिषत् ( धा० मिष् ) = विश्व२.
अक्षिन्नेत्र
पद्म= उभस.
उन्मिषदक्षिपद्मं विस्वर छे नेत्र-भल नेने विषे
मेवा.
पुण्यं ( मू० पुण्य ) = पवित्र. प्रपूर्ण ( धा० )= भरपूर.
हृदय हम, अतः ३२ष्णु. प्रपूर्ण हृदयं = भरपूर छे हृदय नेनुं खेवा. वरदे ! ( मू० वरदा ) = हे वरहान हेनारी ! वरेण्यं ( मू० वरेण्य ) = अतिशय उत्तम.
Jain Education International
भूघन शरीर, हे.
त्वद्र्घनं =तारा हेडने. घन-निमि, भायोमीय,
रश्मि=२७५.
*
सघनरश्मि-निणि छेरि नेते विषे वा.
महत् = धणे!.
प्रभाव = प्रताप.
महाप्रभावं भवान् छे प्रताप ने मेवा.
ज्ञान ज्ञान.
स्वरूप = २०३५.
ज्ञानस्वरूपं ज्ञान-२१३५ी.
मल =भेल.
પાર્થ
" हे वरहान नारी ( सारा ) ! डीडा उश्ती याना निवास-स्थान३५ ( अर्थात् व्यतिશય દયાળુ ), વળી જેને વિષે વિકસ્વર નેત્ર-કમલા છે એવા તથા પવિત્ર, તેમજ જેનું હૃદય ( અનેક ગ્રન્થા વડે ) પરિપૂર્ણ છે એવા, વળી અતિશય શ્રેષ્ઠ, તથા વળી નિબિડ કિરણાથી યુક્ત તેમજ મહાપ્રભાવશાળી એવા તારા દેહને પણ્ડિતા નિર્મળ જ્ઞાનસ્વરૂપી કહે છે.”—૨૪
अमलं ( मू० अमल ) = निर्माण. प्रवदन्ति ( धा० वद् ) = डे छे. सन्तः ( मू० सत् ) = रिश्तो.
कैवल्यमात्मतपसाऽखिल विश्वदर्शि
चक्रे ययाऽऽदिपुरुषः प्रणयां प्रमायाम् । जानामि विश्वजननीति च देवते ! सा व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ॥ २५ ॥
For Private & Personal Use Only
www.jainelibrary.org