SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ભક્તામર ] श्रीधर्मसिंहसूरिविरचितम् जाने (धा. ज्ञा)- धुंदुवियाई छु. दया-पा. सः (मू. तद् )ते. सदयः (मू० सदय )-पायुक्त.. एव-४. अस्ति (धा० अस् )-. सुसुन्दरतावायॐ अव्यय. साध्वि ! (मू. साध्वी ) हे सापी। तनू-ह. सुत्नु । हे शासन के 6 नो मेपी ! (स.) अन्यः (मू० अन्य )-भीने, अ५२. प्रथितः (मू० प्रथित)-विरतारेस. शिवः (मू० शिव )यारी. पृथिव्यां (मू. पृथ्वी )पृथ्वीन विष. शिव-मोक्ष. पूर्वपडेल. पद-स्थान. त्वया (मू० त्वद् )-ताराथी. शिवपदस्य-मोक्ष-स्थानना. आदि-२३मात. मुनीन्द्र-भुनीश्वर, सर्वत. पुरुष-५३१. पथिन् भार्ग. आदिपुरुषं-मारने, मनाया । मुनीन्द्रपन्थाः भुनाश्वशनी मार्ग પધાર્થ "तुं शरीर सुंदर छ येवी है (सरस्वती)! (सयमा गुणे शन भाक्षने સાધનારી ) સાધ્વી ! જે વર્ગ અને પૃથ્વી વિષે)નાં જન્મ અને મરણને સર્વથા અંત આણે છે, તેજ તે આદીશ્વરની પૂર્વે ઉપાસના કરીને પૃથ્વીને વિષે વિરતારેલો એવો તથા કપાયુક્ત અને (તેમ હોઈ કરીને) કલ્યાણકારી શિવ-પદને કેવલીઓએ ( બતાવેલો) માર્ગ છે. (એ સિવાય भाक्षी ) | अन्य मार्ग नथी मेम वियाई छु.".--२3 दीव्यद्दयानिलयमुन्मिषदक्षिप पुण्यं प्रपूर्णहृदयं वरदे ! वरेण्यम् । त्वद्भूधनं सघनरश्मि महाप्रभावं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ टीका हे 'वरदे !' वरं ददातीति वरदा तत्संबोधनं हे वरदे ! सन्तः-पण्डिताः त्वधन-तव भूघनं-शरीरं त्वयनं अमलं-निर्मलं अविद्यमानमलं अमलं-निरावरणं ज्ञानस्वरूपं-ज्ञानमयं प्रव. दन्ति-कथयन्ति ज्ञानमेव स्वरूपं-स्वभावो यस्य तत् ज्ञानस्वरूपं, चिद्र्पमित्यर्थः। किंविशिष्टं त्वद्र्धनं ? दीव्यन्ती-क्रीडन्ती दया-कृपा तस्या निलयं-गृहं यत् तद् दीव्यद्दयानिलयम् । पुनः किंविशिष्टं त्वद्र्धनं ' उन्मिषदक्षिपद्म ' उन्मिपती-विकाशमाने अक्षिपो-नेत्रकमले यस्मिंस्तदुन्मिषदक्षिपनम् । पुनः किंविशिष्टं त्वद्भूधनं १ पुण्यं-पवित्रम् । पुनः किंविशिष्टं त्वद्धनं ? 'प्रपूर्णहृदयं' प्रकर्षण पूर्ण-भृतं ग्रन्थकोटीभिर्हृदयं यस्य तत् प्रपूर्णहृदयम् । पुनः किंविशिष्टं त्वद्भ १'कीडमाना' इति ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy