________________
सरस्वती-भक्तामरम्
[सरस्वती
પધાર્થ "हे गौर( वर्ण) डिवाणी (सा२६)! तु सर्वहा सभ्य जानने भारत सरे छ (અર્થાત્ તાજ જ્ઞાન સમ્યગુ છે). (બાકી) વિપર્યય અને સંશયથી યુક્ત મતિવાળા તે અનેક वायाण छ ( अर्थात् तेसो मिथ्याशानी छ ). ध नक्षत्राथी युत पी शाय। (घी) છે, પરંતુ સુરાયમાન કિરણોના સમૂહવાળા એવા સૂર્યને જન્મ આપનારી (અર્થાત્ તેના यथा विभूषित मननारी) Endl पूर्व छे."-२२
यो रोदसीमृतिजनी गमयत्युपास्य
जाने स एव सुतनु ! प्रथितः पृथिव्याम् । पूर्वं त्वयाऽऽदिपुरुष सदयोऽस्ति साध्वि !
नान्यः शिवः शिवपदस्य मुनीन्द्रपन्थाः ॥ २३ ॥
टीका
हे ' सुतनु !' शोभना तनूर्यस्याः सा सुतनूस्तस्याः संबोधनं हे सुतनु ! हे 'साध्वि !! साध्यते संयमादिगुणैः शिवमिति साध्वी तत्संबोधने हे साध्वि ! अहमेवं जाने-विचारयामिस एव मुनीन्द्रपन्थाः स्वर्गापवर्गसाधकः शिवपदस्य-मोक्षस्थानस्य अस्ति मुनीन्द्राणां-केवलिनां पन्था-मार्गः सुनीन्द्रपन्था अस्ति-विद्यते, अन्यः पन्थाः-तद्वयतिरिक्तः कोऽपि न । किंविशिष्टो मुनीन्द्रपन्थाः ? पृथिव्यां-भूमौ अर्थात् कर्मभूमौ मनुष्यक्षेत्रे त्वया ब्राइम्या प्रथितः-विस्तारितः। किं कृत्वा ? आदिपुरुष-आदीश्वरं उपास्य-सेवित्वा । पुनः किंविशिष्टो मुनीन्द्रपन्याः १ सदयःसकृपः, दयया सह वर्तत इति सदयः । पुनः किंविशिष्टः (मुनीन्द्र)पन्थाः १ शिवो-निरुपद्रवः । स कः? यो मुनीन्द्रपन्था ज्ञानदर्शनचारित्ररूपः 'रोदसीमृतिजनी' मरणं-मृतिः, जननं-जनिः, मृतिश्च जनिश्च मृतिजनी, रोदस्या-द्यावाभूमेमृतिजनी रोदसीमृतिजनी गमयति-अत्यन्ताभावं प्रापयति । " द्यावाभूमी(म्योः ?) तु रोदसी" इति हैमः ( का० ६, श्लो० १६२ )। तदुपासनात् पुनः संसारे जन्ममरणाभाव इति सङ्केतः ॥ २३ ॥
अन्वयः ( हे ) सु-तनु ! (हे ) साध्यि ! यः रोदसी-मृति-जनी गमयति, सः एव त्वया आदि-पुरुषं उपास्य पूर्व पृथिव्यां प्रथितः स-दयः शिवः शिव-पदस्य मुनि-इन्द्र-पन्थाः अस्ति, न अन्यः ( इति अहं ) जाने।
શબ્દાર્થ यः (मू० यद् )-रे.
रोदसीमृतिजनी-२५ न मने पानां भ२३ मते रोदसी-स्वर्ग भने थी.
જન્મને. मृति-भर.
गमयति ( धा० गम् )-नाश रे छे. जनि -न-भ.
उपास्य ( धा० आस् )-मेवारीत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org