SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ભક્તામર 1 श्रीधर्मसिंहसूरिविरचितम् ज्ञानं तु सम्यगुदयस्यनिशं त्वमेव ___ व्यत्याससंशयधियो मुखरा अनेके । गौराङ्गि ! सन्ति बहुभाः ककुभोऽर्कमन्याः प्राच्येव दिग जनयति स्फुरदंशुजालम् ॥ २२ ॥ टीका हे 'गौराङ्गि!' गौरम्-उज्ज्वलवर्णम् अङ्गं अस्या अस्तीति गौरागी तस्याः संबोधनं हे गौराङ्गि! त्वमेव-भवत्येव वाग्देवी एवानिशं-निरन्तरं सम्यगज्ञानं 'उदयसि' उत्-प्राबल्येन प्रापयसि, उदयं गच्छसि इत्यर्थः । तु-पुनः मुखरा-वाचाला अनेके-बहवः सन्ति । किंविशिष्टा मुखराः १ 'व्यत्याससंशयधियः' मिथ्याध्यवसायो व्यत्यासः-विपयेयः, अनवधारणं ज्ञानं संशयः, व्यत्यासे च संशये च धी:-बुद्धिर्येषां ते व्यत्याससंशयधियः, तेषां सम्यग्ज्ञानोदयः कुत इति भावः । दृष्टान्तेन (द्रोढयति-प्राची-पूर्वैव दिग् अर्क-सूर्य जनयति-उदयं प्रापयति । किविशिष्टमक ? 'स्फुरदंशुजालं' स्फुरन्-प्रसर्पन्-दीप्यन् अंशूनां सहस्रसंख्यरश्मीनां जालः-समूहो यस्य स स्फुरदंशुजालस्तं स्फुरदंशुजालम् । तु-पुनः अन्याः ककुभो-दिशो 'बहुभा' बहूनि भानि-नक्षत्राणि यासु ता बहुभाः-बहुनक्षत्रोदयिकाः सन्ति । कुतस्तासु भानूदयः ? इत्यामाणकः ॥ २२ ॥ अन्वयः (हे ) गौर-अङ्गिः ! त्वं एव सम्यग् ज्ञानं अनिशं उदयसि, व्यत्यास-संशय-धियः मुखराः तु अनेके सन्ति । प्राची एव दिग् स्फुरत्-अंशु-जालं अर्क जनयति, अन्याः तु ककुभाः बहु-भाः सन्ति । શબ્દાર્થ ज्ञानं (मू. ज्ञान जानने गौराद्धि !Gorra छ नाना मेवी ! (स०) तुपय. सन्ति (धा० अस् ) छ. सम्यग् (मू. सम्यच् )-शु६. बहु-५९, अने. उदयसि ( धा० अय् ) आH ४२ छे. बहुभाम् छे नक्षत्रात विष पी. अनिश-सहा. ककुभः ( मू० ककुम् )-शिमो. त्वं ( मू० युष्मद् )=तु अर्क ( मू० अर्क )-सूर्य. एव-न. अन्याः ( मू० अन्या )=ी. व्यत्यास-विषय. प्राची ( मू० प्राच् )-पूर्व. संशय:सं. दिग् ( मू० दिश )-हिशा. धीमति, बुद्धि जनयति ( धा० जन् )=N-म या छे. व्यत्याससंशयधियः विपर्यय अन संशयन विष स्फुरत् (धा० स्कुर ) भात. મતિ છે જેની એવા. अंशु-४ि२. मुखराः (मू० मुखर )-पाया. जाल-स. अनेके (मू० अनेक )सनेमा . गौर=Brqe. स्फुरदंशुजालं-मान के रिणाने। सभूत अङ्ग-४७. मेवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy