________________
४.४
सरस्वती-भक्तामरम्
[सरस्वती३, सू० ७) यतो-यस्मात् कारणात् पूर्वोक्तहेतोः अहं तच्चेतः-चित्तं त्वयि विषये-सप्तभड्गीसध्रीच्यां विषये प्रयते-प्रकर्षेण यते-यत्नं कुर्वे, निश्चलं करोमीत्यर्थः । सप्तनयवां शासनाधिष्ठातृत्वेन सहायकत्रों त्वमेव ख्यातेति, श्रमणि इति संवोधनपदमपि प्रतीतम् । किं कृत्वा ? 'नियमव्यवपूर्वकेन हरतिना सह योग समेत्य नियमो-निश्चयः, (स च ) विश्व अवश्च व्यवौ अव्ययौ-उपसर्गों, ते च पूर्वे यस्य स नियमव्यवपूर्वकस्तेन नियमव्यवपूर्वकेन हरतिना 'हृञ् हरणे' ( इति ) धातुना सह 'इश्तिपौ धातुनिर्देशे (सा० मु०१४७२) (इतिवचनात ) हरतिरूपं तेन हरतिना, व्यवपूर्वेण व्यवहार इति शब्द उत्पद्यते, तयोरेकपदे निश्चयव्यवहाराभ्यां नयाभ्यां योगं समेत्य-एकस्थाने संयोज्य-हृदि अवधाये निश्चयव्यवहाररूपः स्याद्वादिनां नयः, द्वैतवादिनो जैना इति ॥ २१ ॥
अन्वयः (हे ) श्रमणि ! अथ कश्चित् मनस्वी भव-अन्तरे अपि (मे) मनः स्याद्वादिन-निम्न-नयतः पातयते यतः नियम-वि-अव-पूर्वकेन हरतिना योग समेत्य अहं त्वयि चेतः प्रयते ।
શબ્દાથે चेतः ( मू० चेतस् )=यित्तने.
| अहं ( मू० अस्मद् )-पु. त्वयि ( म० युष्मद् )-तारे विरे.
योगं ( मू० योग )-संधने. श्रम-ह.
समेत्य (धा. इ)प्राप्त शत. नीसrg.
नियम-निश्चय. श्रमणि !=(१) हे मेहने ७२नारी; (२) हे मेलित ! वि-उपसर्ग-विशेष. पातयते (धा० पत् )-भ्रष्ट ३२.
अव%3 मनस्वी ( मू० मन स्वन् )=५५९डी.
पूर्व-मागण. स्याद्वादिन्यासी, २५६६नी ५३५९। ४२ना२,
नियमव्यवपूर्वकेन निश्चय' भने '०५१'पूर, तीथ२.
कश्चित् ( मू० किम् )=U. निम्न-मी२.
मनः (मू० मनसू)-मनन.
हरतिना (मू० हरति) 'ति'नी साये. नय-नय यथार्थ अभिप्राय.
अथ-
विवाय: ५०५५. स्याद्वादिनिम्ननयता-स्याहाहानागंभीर नयथा.
भव-उत्पत्ति भन्म. प्रयते (धा. यत् )-प्रयत्न धुं.
भवान्तरे-अन्य समभ. यतःथरीन.
अपि-५९.
પધાર્થે ___ " है ( 24 में 43 पनि येसा) ने नारी [24] (२२-द्वेष३पी ) श्रमयी २हित ] ! 1 (स्वासरियत वियाग्ने घट ४२नार) मनस्सी (आय) भा२। भनने अन्य ભવમાં પણ સ્યાદ્વાદની પ્રરૂપણા કરનારા (તીર્થંકર)ના (નૈગમાદિક) ગંભીર નયથી ભ્રષ્ટ કરે એટલા માટે નિશ્ચય અને વ્યવહુારની એક સ્થાને યોજના કરીને (અર્થાત નિશ્ચય અને વ્યવહાર એમ બંનેથી યુક્ત જૈન માર્ગ છે એ વાતને હૃદયમાં ધારણ કરીને) ('સપ્તભંગીસ્વરૂપી) તારા विषे भा२। भनने दुनिश्व ४३ धुं."--२१ ।।
૧ સ્યાદ્વાદ યાને અનેકાન્તવાદની સ્થલ માહિતી સારૂ જુઓ સ્તુતિ-ચતુર્વિશતિકા (પૃ. ૧૧ર-૧૧૫)
૨ સપ્તભંગીના સ્વરૂપ સારૂ જુઓ ન્યાયવિશારદ ન્યાયાચાર્ય ઉપાધ્યાય શ્રીયાવિજયકુત નય-૨હસ્ય તેમજ શ્રીવાદિદેવસૂરિકન પ્રમાણનયતન્યાલોકાલંકારને ચે તેમજ સાતમો પરિ છે,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org