________________
लताभर ]
मातः ! ( मू० मातृ ) हे भाता ! त्वयि ( मू० युष्मद् ) = तारे विषे.
ई = (१) लक्ष्मी; ( २ ) संधिनवाय व्यय
मम ( मू० अस्मद् ) = भा३.
मनः ( मू० मनस् ) = त्ति. रमते ( धा० रम् ) =२मे छे. मनीषिन् = पण्डित, यतुर. मुग्धा=भुग्धा.
श्रीधर्मसिंह सूरिविरचितम्
શબ્દાર્થ
गण = सभूल, २४.
मनीषिमुग्धागणे =थतुर भुग्धायना समूहने विषे.
न=न
हि=निश्चयवाय अव्यय. तथा=तेवी रीते.
नियमात् ( मू० नियम ) = नियमे उरीने. भवत्याः ( मू० भवती ) = आपश्री थी. त्वस्मिन् ( मू० त्वत् ) =हीनने विषे.
मेय ( धा० मा ) - भाषी शाय तेवु.
पण = ५, री ते.
Jain Education International
Fifer=314121, 2011.
अमेयपणरोचिषि =अमेय छेपी अला छे
भेनी मेवा.
Tra=nly.
alfa=mid.
रत्नजाती - २त्नज्जतिने विषे.
एवं = अरे. J=l-g.
काच =ाथ.
शकल= टुडे, 3331.
काचशकले- अयना उडाने विषे.
किरण = प्रि२.
४३
आकुल-व्यात. किरणाकुले = रिशोधी व्याप्त. अपि = पण.
પાર્થ
“ હે માતા ! જેમ મારૂં મન તારે વિષે રમે છે, તેમ તે આપશ્રીથી હીન એવી ચતુર મુગ્ધાઓના સમૂહને વિષે ( પણ ) તે નક્કી રમતું નથી. (કેમકે એ તે। દેખીતી વાત છે કે ) મારા ( જેવા કાઇ પણ રત્ન-પરીક્ષકનું) મન જેના ક્રય અમેય છે એવી પ્રભાયુક્ત (અર્થાત્ અતિશય તેજદાર હેાવાને લીધે અમૂલ્ય એવા ) રત્નજાતિને વિષે જેવું રમે, તેવું તેા કિરાથી વ્યાપ્ત એવા (ए) अथना उडाने विषे नहि (०४) २ मे.” –२०
*
*
*
चेतस्त्वयि श्रमणि । पातयते मनस्वी
स्याद्वादिनिम्ननयतः प्रयते यतोऽहम् । योगं समेत्य नियमव्यवपूर्वकेन
कश्चिन्मनो हरतिनाऽथ भवान्तरेऽपि ॥ २१ ॥ टीका
हे श्रमण ! श्रमं खेदं दुष्टाष्टकर्मजनितं नयति - स्फेटयतीति श्रमणी, अथवा सहजातौ श्रमौ - रागद्वेषरूपौ ताभ्यां रहिता श्रमणी तस्याः संबोधनं हे श्रमणि ! यदि कदापि कचिन्मनस्वी- पाखण्डिको भवान्तरेऽपि - अन्यभवेऽपि मम मनः पातयते - अएं कुर्यात् । कस्मात् ? ' स्याद्वादिनिम्ननयतः' स्याद्वादिनां तीर्थकृतां निम्नो-गम्भीरो-बर्थो योऽसौ नयो - नैगमादि सप्तवारूपः स्याद्वादिनिम्ननयः तस्मात् स्याद्वादिनिम्ननयतः, 'पञ्चम्यास्तस् ( सिल ? ) ' ( पा० अ०५, पा०
For Private & Personal Use Only
www.jainelibrary.org