________________
४१
साताभर]
श्रीधर्मसिंहसूरिविरचितम् प्राप्नोत्यमुत्र सकलावयवप्रसङि___ निष्पत्तिमिन्दुवदने ! शिशिरात्मकत्वम् । सिक्तं जगत् त्वधरामृतवर्षणेन कार्य कियजलधरैर्जलभारननैः ॥ १९ ॥
टीका __ हे 'इन्दुवदने! इन्दुवत्-चन्द्रवद् वदनं यस्याः सा इन्दुवदना तस्याः संबोधनं हे इन्दुवदनेचन्द्रमुखि ! अमुत्र-युगे संसारव्यवहारे अमुष्मिन्नित्यमुत्रेत्यव्ययम् । 'त्वदधरामृतवर्षणेन' तव अधरौ त्वदधरौ त्वदधराभ्यां अमृतवर्षणं-सुधास्रवणं तेन त्वदधरामृतवर्षणेन सिक्तं-सिश्चितं जगद्-विश्वं 'सकलावयवप्रसङ्गिनिष्पत्तिं ' सकलाना-समस्तानां अवयवानां प्रसङ्गोऽस्या अस्तीति सकलावयवप्रसङ्गिनी, सा चासौ निष्पत्तिश्च सम्पूर्णप्राप्तिलक्षणा तां सकलावयवप्रसङ्गिनिष्पत्ति-समग्रसमृद्धिरससिद्धिसम्पादिकां निष्पत्तिं प्राप्नोति । तत्प्राप्तौ च-पुनः शिशिरात्मकत्वं-शीतलस्वभावत्वं प्राप्नोति । तत्र विशेष्यपदान्तरेऽनुक्तचकारोऽपि ग्राह्यः, त्वद्वचनामृतसिक्तं जगत शीतलं जातं सर्वावयवनिष्पत्तिसम्पन्नं च भूतं, तदा जलधरैः-मेधैः कियत् कार्य ? अपि तु न कार्यम् । किं विशिष्टर्जलधरैः ? 'जलमारननैः' जलस्य भारो-बहूपचयः तेन नम्रा-नम्रतां प्राप्ता जलभारनम्रास्तै लभारनप्रैः। सूर्यातपे दीपारोपवत् आघाते जेमनामन्त्रणवत् अत्रापि सुधासिक्ते जलसेचनमन्याय्यम् ।। १९ ।।
अन्वयः ( हे ) इन्दु-धदने ! त्वत्-अधर-अमृत-वर्षणेन सिक्तं जगत् शिशिर-आत्मकत्वं सकल-अवयवप्रसङ्गिन-निष्पत्तिं (च) अमुत्र प्राप्नोत (तदा) जल-भार-नम्रः जलधरैः कियत् कार्यम् ? ।
શબ્દાર્થ प्राप्नोति (धा. आपू-आस छे.
सिक्कं ( मू० सिक्त.)-सियायेगुं. अमुत्र-मत्र.
जगत् (मू० जगत् )-orit, दुनिया. सकल-समरत.
अधर मध२, ४. अवयव-अवयव.
अमृत-अमृत. प्रसङ्गिन गया युत.
वर्षण-परस त, पृष्टि. निष्पत्ति-प्रालि.
त्वधरामृतवर्षणेन-ताश अपशमीना अभूतनी सकलावयवप्रसङ्गिनिष्पत्ति-समरत मवाना
वृष्टिथी. પ્રસંગ છે જેને વિષે એવી નિષ્પત્તિને.
कार्य ( मू० कार्य )म. इन्दु-यन्द्र
कियत् ( मू० कियत् )=34. इन्दुवदने ! डे यदना समान भु५ छेनु सेवा।
जलधरैः ( मू० जलधर ) मेघाया.
जल=307, पी . शिशिरशीत.
भारभार. आत्मकत्व-विलाय.
नम्र-नभी पस शिशिरात्मकर-शीतल स्वभावन, शीतसताने. | जलभारननैना मार न मनेसा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org