SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ४० सरस्वती भक्तामरम् [ सरस्वती सौ पञ्चमो रागः तेनेष्टं - मनोज्ञं यत् तत् जेगीयमानरसिकप्रियपञ्चमेष्टं - गीताभिलाषिरसिकजनछतपञ्चमरागमनोहरं, रसिकानां वसन्तोत्सवे पञ्चमरागप्रियत्वं सरस्वत्याः तन्त्रीवादनपश्चमरागप्रियत्वं यथा - " सरस्वत्यास्तु कच्छपी" इति हैमः (अभि० का०२, श्लो० २०२), कच्छपीकोकिलयोः पञ्चमस्वरे मनोऽभीष्टम् " इति संगीतश्रुतिः । पुनस्तव वंदनं किं कुर्वत् : जगद् - - विश्वं विद्योतयत्- विशेषेण द्योतयत् - प्रकाशयत् । पुनः किंविशिष्टं वदनारविन्दं ? 'अपूर्वशशाङ्कविम्बं ' अपूर्वः - अनन्योपमेयः स चासौं शशाङ्कः- चन्द्रस्तस्य बिम्बमिव - मण्डलमिव बिम्बं - वर्तुलं यत् तत् ॥१८॥ , अन्वयः (हे ) सुमुखि ! ते स्पष्ट अक्षरं, सुरभि, सु-भृ, समृद्ध-शोभं, जेगीयमान रसिक-प्रिय पञ्चमइष्टं जगत् विद्योतयत्, अ-पूर्व- शशाङ्क बिम्बं वदन- अरविन्दं देदीप्यते । શબ્દાર્થ स्पष्ट=स्पष्ट, अट. अक्षर =अक्षर, वर्षा. स्पष्टाक्षरं = अट छे अक्षरे। नेने विषे मे. सुरभि ( मू० सुरभि ) = सुगंधथी युक्त. सु=श्रेष्ठतावाय शह भ्रू = भर. सुभ्रु=सुंदर छे अमर प्रेमां मेवु. समृद्ध = सारी रीते वृद्धि पाभेल. शोभा-शोला. समृद्धशोभं = सारी रीते वृद्धि पामेसी छे शोला भेने विषे मेj. गै जेगीयमान ( धा० ) = वारंवार गया. रसिक = २स सेनार, शोमीन. प्रिय=पल्लल. पञ्चम=पंथभ ( राग ). इष्ट =भनोडर जेगीयमान रसिकप्रियपञ्चमेष्टं = गीत रस सेनाशने हलवा पंथम ( राग ) वडे मनोहर. देदीप्यते ( धा० दीप ) = अतिशय शोले छे. मुख=वहन. Jain Education International सुमुखि != सुंदर छे वहन नेनुं खेवी । ते ( मू० युष्मद् ) = ताई. वदन= भु. अरविन्द = भव. वदनारविन्दं =भुभ-प्रभव. विद्योतयत् (धा० द्युत् ) = विशेषेरीने अाश २नार. जगत् ( मू० जगत् ) = दुनियाने. अपूर्व = असाधार शश=भृग. अङ्क छिन शशाङ्क= भृगनुं सछिनछेनेने ते यन्द्र. बिम्ब भए30. अपूर्वशशाङ्कबिम्बं=2अपूर्वं यन्द्रना भएउण(समान). પાર્થ સરસ્વતીના વદન-કમલની શાભા " सुन्दर वहनवाणी (सरस्वती) ! नेने विषे (अमराहि भावन ) अक्षरे स्पष्ट छे એવું, તથા સુગંધયુક્ત, તેમજ વળી સુંદર ભવાંવાળું એવું, તથા વળી રૂડી રીતે વૃદ્ધિ પામેલી શાભાવાળુ, તેમજ ગીતના અભિલાષીને પ્રિય એવા પંચમ ( રાગ ) વડે મનેાહર એવું, તેમજ વળી જગને વિશેષતઃ પ્રકાશ કરનારૂં એવું અને વળી અસાધારણ ચન્દ્રના મણ્ડળ ( સમાન गोण येवु ) ताई वहन उभ अतिशय शोले छे." १८ * * * ' वादने पञ्चमरागे प्रिय ० ' इति खन्पाठः । २ 'कच्छपीति हैमः' इति पाठः क-पुस्तके नास्ति । ३ 'वदनारविन्द' इति प्रतिभाति । १ For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy