________________
भस्ताभर ]
ज्योतिष्मयी = प्रधान छे अन्तिभेनी सेवा.
च=भने.
वसा ( मू० वचस् ) = चयनोनो. तनु = भूर्ति तेजस्-प्रश
तनुतेज: भूर्तिनी प्रश. आस्ते ( धा० आस् ) =२हे छे. सूर्य-सूर्य, रवि.
श्रीधर्मसिंहसूरिविरचितम्
अतिशायिन् = यडियात. सूर्यातिशायि-सूर्यथी यडिमातो. महिमा ( मू० महिमन् ) - महिभा. असि (धा० अस् ) - छे. मुनि मुनि, योगी.
इन्द्र भुष्य. लोक-सो.
मुनीन्द्रलोके योगीश्वर-सोमां
પદાર્થ
( હૈ સતી ! ) જેણે મેરૂ પર્વતનું અતિક્રમણ કર્યું છે એવા ( અર્થાત્ મના કરતાં પણ વધારે સ્થિર તેમજ ઉચ્ચ ) તથા વળી બૃહસ્પતિને ( પણ) પ્રશંસા કરવા યાગ્ય એવા જેના વચનાના હુિમા તથા જેના દેઢુનું ગરિષ્ઠ તેમજ સૂર્યથી પણ અધિક તેજ (અર્થાત્ જેના લિપિપી हेहुनी भनोहर रचना ) मे मने योगीश्वर ( गए|धर ) (भाननीय ) वर्ते छे, ते स्व भतने विषे (ज्ञानाहिङ ) लक्ष्मीना उत्पत्ति-स्थान३५ [ अथवा नैन भतने विषे सिद्धि (-शिक्षा ) नामनी પૃથ્વીરૂપ અથવા ચૈવ મતને વિષે ( ઐણિમાદિક આઠ સિદ્ધિઓના ઉત્પત્તિ-સ્થાનરૂપ ] એવી तेन सर्वोत्तम अन्तिवाणी मेवी तुं शाश्वती वर्ते छे.” – १७
Jain Education International
*
*
स्पष्टाक्षरं सुरभि सुभ्रु समृद्धशोभं जेगीयमानरसिकप्रिय पञ्चमेष्टम् । देदीप्यते सुमुखि ! ते वदनारविन्दं विद्योतयज्जगदपूर्व शशाङ्कबिम्बम् ॥ १८ ॥ टीका
हे 'सुमुखि !' सुष्ठु शोभनं मुखं यस्याः सा सुमुखी तस्याः संबोधनं हे सुमुखि ! ते तव ' वदनारविन्दं' वदनमेव - मुखमेव अरविन्दं - कमलं वदनारविन्दं - मुखकमलं 'देदीप्यते' अतिशयेन दीप्यतीति देदीप्यते, अतिशयेन शोभत इत्यर्थः । किंविशिष्टं वदनारविन्दं ? ' स्पष्टाक्षरं ' स्पष्टानि - प्रकटानि अक्षराणि अंकारादीनि - द्विपञ्चाशद्वर्णा यस्मिंस्तत् स्पष्टाक्षरम् । पुनः किंविशिष्टं वदनारविन्दं ? सुरभि - सुगन्धि । पुनः किंविशिष्टं ? ' सुभु ' शोभना भ्रुवो यस्मिंस्तत् सुभ्रु । पुनः किंविशिष्टं वदनारविन्दं ? ' समृद्धशोभं ' समृद्धा - सम्यक् प्रकारेण वृद्धिं प्राप्ता शोभा यस्मिंस्तत् समृद्धशोभम् । पुनः किंविशिष्टं वदनारविन्दं ? ' जेगीयमान रसिकप्रियपञ्चमेष्टं ' अतिशयेन गातु - कामा जेगीयमाना ये 'रसिका' रसं - कामादि स्नेहं विदन्तीति रसिकाः तेषां प्रियः - वल्लभो यो
૧ આની માહિતી માટે જુઓ શ્રીચતુર્વિíિજનાનન્દસ્તુતિ (પૃ॰ ૫૮-૫૯ ).
२ ' ॐकारादीनि ' इति ख- पाठः । ३ ' अतिशयेन...... पञ्चमेष्टं ' इति पाठ: क-पुस्तके नास्ति ।
36
For Private & Personal Use Only
www.jainelibrary.org