________________
साताभ२]
श्रीधर्मसिंहसूरिविरचितम्
३७
अन्वयः अथ (हे ) सति ! यया (स्वया) एकं शास्त्र-सदनं निर्माय अ-परः जगत्-प्रकाशः चित्-दीपः प्रादुष्कृतः, (सा) त्वं प्रकृति-तीव्र-तपस्-मयेन आसिना उच्छेदित-अंहस-उलपैः यतिभिः गीयसे।
શબ્દાર્થ निर्माय (धा० मा )-स्थान.
उलप-शु-७ युत वेस. शास्त्र-शास्त्र.
उच्छेदितांह उस्लपैकी नाभा जे पा५३५॥ ४२७. सदन-.
યુક્ત વેલ જેમણે એવા. शास्त्रसदनं-शा३पा ने.
सति ! (मू. सती )-डे सोपी ! यतिभिः ( मू० यति ) भुनियो २१.
गीयसे (धा गै)-गाय छे. यया (मू० या )-नाथा.
चित्-जान. एकं ( मू० एक )-अद्वितीय, असाधारण.
दीप-दी५४, होपो. प्रादुष्कृतः (मू० प्रादुष्कृत )- रायस. चिद्दीपः-जान३५६५४. प्रकृति-रलाय.
अपरः (मू० अपर )-अ-५,मीने. तीवट.
त्वं (मू० युष्मद् )-तुं. तपस्-तपश्चर्या.
असिना (मू० असि )तरवारथी. प्रकृतितीव्रतपोमयेन-यमाथी Gre त५मय.
अथ-मार पछी.
जगत्-मत, दुनिया. • उच्छेदित (धा. छिदू)पीनाल.
प्रकाश-ते. अंहस-पा.
जगत्प्रकाशना ।.
પધાથે (તે મને વરદાન આપ્યું) ત્યાર પછી તે સતી ! જે (તે) અદ્વિતીય શાસ્ત્રરૂપી ગૃહનું નિર્માણ કરીને જગતના પ્રકાશક એવા અને (એથી કરીને તે) અપૂર્વ એવા જ્ઞાન-દીપકને પ્રકટ કર્યો, તે તું સ્વભાવથી ઉત્કૃષ્ટ તપમય એવી તરવાર વડે પાપરૂપી સગુચ્છક વલ્લિીને કાપી નાખना। भुनिया द्वारा गाय छ ( अर्थात् मुनिपरे। तारी स्तुति रे छ )."-१६
यस्या अतीन्द्रगिरिराङ्किरसप्रशस्य
स्त्वं शाश्वती स्वमतसिद्धिमही महीयः । ज्योतिष्मयी च वचसां तनुतेज आस्ते सूर्यातिशायि महिमाऽसि मुनीन्द्रलोके ॥ १७ ॥
टीका पूर्वोक्तसंबोधनपदेन हे सति ! सा त्वं शाश्वती शश्वत्-निरन्तरं भवा शाश्वती । भवाद्यर्थेऽण् ( प्रत्ययः )। तदन्तात् ( च ) की । सदा वर्तमाना शासनाधिष्ठात्री असि-वर्तसे, देवताया उत्कृष्टात्यन्त विरहकालाभावात् । अथवा विमानाधिपतौ पश्चत्वं प्राप्ते तत्स्थाने तत्तुल्यवर्णनामगोत्रविक्रमाक्रान्तो देव उत्पद्यते इति सैद्धान्तिकं वचो विचार्य देवता शाश्वतीति प्रतीताऽस्ति, नात्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org