________________
૩૬
उरु- विशाण.
विकृतेः ( मू० विकृति ) = विवरना.
सरणि ( मू० सरणि) = भागने.
न=नि
यातं ( मू० यात ) = पामेस. किं=शु.
चोद्यं (मू० बोय) = अद्दभुत. च = मने.
उद्यं (मू० उद्य) = हेवा योग्य. ऐन्द्रं ( मू० ऐन्द्र ) = -द्र-संधी.
सरस्वती-भक्तामरम्
Jain Education International
अघ = पाप.
अनघे ! हे पाप-ति ।
सति ! ( मू० सती ) = हे साध्वी ।
सारदे ! ( मू० सारदा) = हे सारा, हे सरस्वती ।
375=24/6*241. मन्दर भे३. अद्रि पर्वत शिखर - शिमर.
मन्दराद्रिशिखरं भे३ पर्वतनुं शिमर. चलितं ( मू० चलित ) = व्यक्ति. कदाचित् = हापि
પાર્થે
" हे पाप-रहित ! हे सती ! हे सारा ! यत्र ( अर्थात् या स्तोत्रना यारभ्लभ ) આપશ્રીની પાસેથી પ્રાપ્ત કરેલું તેમજ વળી સત્યવતી [ અથવા સીતા ]ના વ્રતના સમાન ગરિષ્ઠ એવું અમારા જેવાનું આ ( નવીન શાસ્ત્ર રચવામાં કારણરૂપ ) વરદાન વિકારના માર્ગને પ્રાપ્ત થયું नहि मां शुं श्रर्य [ अथवा मां शुं वा थुं ] छे ! (भडे ) शुं धन्द्र-संबंधी (अर्थात् જેનું ઇન્દ્ર સાન્નિધ્ય કરે છે એવા ) મેરૂ પર્વતનું શિખર કદાપિ ચલિત થાય ખરૂં કે ?”-૧૫
*
[ सरस्वती
*
निर्माय शास्त्रसदनं यतिभिर्ययैकं प्रादुष्कृतः प्रकृतितीव्रतपोमयेन । उच्छेदितांहउलपैः सति ! गीयसे चिद् - दीपोऽपरस्त्वमसिनाऽथ जगत्प्रकाशः ॥ १६ ॥
टीका
अथ वरप्रदानानन्तरं हे सति ! यतिभिः - जितेन्द्रियैर्मुनिभिः सा त्वं गीयसे, यशोविषयीक्रियसे इत्यर्थः । सा का ? यया त्वया शास्त्रमेव सदनं गृहं शास्त्रगेहं निर्माय - निष्पाद्य-नितरां कृत्वा अपरः - अपूर्वः - अन्यैरवगाहितुमशक्यः 'चिद्दीपः' चित् - ज्ञानमेव दीपः चिद्दीपः प्रादुष्कृत:प्रकटीकृतः, मान्द्यतमोभिदे स्थापितः । किंविशिष्टश्विदीपः ? ' जगत्प्रकाशः ' जगत् प्रकाशयतीति जगत्प्रकाशः - जगदुद्योतकः । ययेति यत्तदोर्नित्यसंबन्धादनुक्तमपि सेतिपदं गृहीतम् । पुनः किंविशिष्टैर्यतिभिः १ ‘उच्छेदितांहउलपैः उच्छेदिता - विनाशिताः - प्रणाशं नीता अंहांसि - पापान्येव उपाः - सगुच्छा वयो यैस्ते उच्छेदितांहउलपास्तैः उच्छेदितांहउलपैः । " गुल्मिन्युलपवीरुधः" इति हैम : (अभि० का० श्लो० १८४) । केन ? प्रकृतितीव्र तपोमयेन असिना-खड्गेन [ प्राधान्यं ] तीव्रम्-उत्कृष्टं तपो व्रतं यस्मिन् स तीव्रतपोमयः, प्राधान्यप्राचुर्यविकारेषु मयट्प्रत्ययः, प्रकृत्या - स्वभावेन तीव्रतपोमयं यत्र स प्रकृतितीव्रतपोमयस्तेन प्रकृतितीव्रतपोमयेन । यतस्तीक्ष्णशस्त्रेण सगुल्मा अपि वल्ल्यश्छिन्द्यन्त इति भावः ॥ १६ ॥
For Private & Personal Use Only
www.jainelibrary.org