SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ साताभर श्रीधर्मसिंहसूरिविरचितम् अस्मादृशां वरमवाप्तमिदं भवत्याः सत्याव्रतोरु विकृतेः सरणिं न यातम् । किं चोद्यमैन्द्रमनघे ! सति ! सारदेऽत्र किं मन्दरादिशिखरं चलितं कदाचित् ? ॥ १५ ॥ रीका संबोधनपदानि-हे 'अनघे ! न विद्यतेऽधं-पापं यस्याः साऽनघा तस्याः संबोधनं हेऽनये!(हे) निष्पापे । हे पुण्यवति ! तथा हे सति ! हे सारदे ! अत्र-स्तवनारम्भे अस्मादृशामिदं-मम बुद्धिस्थं वरं मादृशां मनीषिणां वरं नवीनशास्त्रकरणरूपं विकृतेः-विकारस्य सरणि-पन्थान-मार्ग न यातं-न प्राप्तं, सदुक्तिविघ्नतां न प्राप्तमित्याशयः । किविशिष्टं वरं ? भवत्याः-त्वत्त:-त्वत्सकाशादवाप्तं लब्धम् । पुनः किंविशिष्टं वरं ? ' सत्यावतोरु' सत्या-वेदव्यासमाता-सत्यवती तस्या व्रतं-पतिव्रताधर्मः तद्वदुरु-गरिष्ठं-निश्चलं सत्याव्रतोरु। तथा सत्या-शीलवती सीता तस्या व्रतं-शीलं तद्वदुरु-गरिष्ठं अप्रतिहतं-अस्खलितं यत् सत्यात्रतोरु । अर्थान्तरन्यासेन (द्र)ढयति-हे सति ! अत्र लोके किं चोयं-किमाश्चर्य ? यद् ऐन्द्र इन्द्रस्येदं ऐन्द्र-इन्द्रसंबन्धि मन्दरादिशिखरं-मेरुगिरिशृङ्गं कदाचित्-युगान्तेऽपि किं चलितम् ? अपितु न चलितम् । यद्यपि मन्दरादिशिखरकथनेन निश्चलत्वं ज्ञापितं, तथापि ऐन्द्रं (इति ) इन्द्रशक्तिद्योतकं पदम् । न च देवशक्त्याऽन्तरेण निश्चलत्वं प्रतीयते, इन्द्रसानिध्यात "इन्द्रगिरिगिरिमरुः" इति कोपः। सामान्यदेवतासंख्यसहस्रेणापि अप्रतिहतावयवः शाश्वतः सुमेरुस्तस्य शिखरं तद्वत् त्वत्तः प्राप्तं अस्माकं वरं त्वत्सानिध्यात्मैव देवता त्वदनुभावदेवशक्तिमत् तेन ममापि निश्चल( स्व )मेव यातं (-प्राप्तम् ) । सीताशीलमेरुशृङ्गयोरुपमानसाम्यं दर्शितम् । तृतीयं तवापि वरप्रदानम् । तत्र सर्वेषां देवताधिष्ठातुरुपादानमुचितम् । न च देवशक्तेरनाश्रयणात् कर्तुः किञ्चित् स्थातुं(स्नु) तद्वत् त्वत्तोऽपि लब्धमपि वरं निश्चलमिति भावार्थः । अथवा किं चोद्यमिति हे मातः ! अत्र किं उद्य-किं कथ्यं-किमुच्यं वेद व्यक्तायां वाचि' समासे क्यपि संप्रसारणम् । क्यवन्तं नपुंसकम् । ऐन्द्रं मन्दरादिशिखरं-मेरुशृङ्गं च-पुनः किं चलितम् ? उद्यते इति उद्यम् । अत्रेदं उद्य-वदितुं योग्यमेव ॥ १५ ॥ अन्वयः (हे ) अन्-अघे ! (हे ) सति ! (हे ) सारदे ! अत्र भवत्याः अवाप्तं सत्या-व्रत-उरु अस्मारशां इदं वरं विकृतेः सरणिं न यातम् । अत्र किं चोचं [च उद्यं वा] (यत् ) किं ऐन्द्रं मन्दर-अद्रि-शिखरं कदाचित् चलितम् ? શબ્દાર્થ अस्मादृशां (मू० अस्मादृश )-अमा। पा. भवत्याः (मू० भवती)-मापश्री पासेथा. वरं (मू० वर )-पान. सत्याः (१ ) सत्यवती ( व्यासनी माता); अवाप्तं ( मू० अवाप्त ) आH येस. (२) सीता (शमनी पत्नी.) इदं ( मू. इदम् )-मा. व्रत-त. १ 'ध्यात्वमेव ' इति ख-पाठः । २ ' वदः सुपि क्यप् च' इति पाणिनीये ( अ० ३, पा० १, सू० १०६ ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy