________________
४
सरस्वती-भक्तामरम्
[ सरस्वतीभावेन परिणमन्ति इति तात्पर्यम् । हे अम्ब ! कः त्वदृते त्वां विना, ऋतेयोगे त्वदिति पञ्चमी, त्वत्तोऽन्यः कः पुरुषोत्तमो जातान्-उत्पन्नान् अणून-सूक्ष्मान् जडताद्यगुणान्-मूर्खतादिदोषन् सञ्चरतः-शरीरात यथेष्टं तान् निवारयति-शरीरात स्फेटयति ? त्वमेव जडतादिदोषनिवार(रि)का, नान्य इत्युपयोगः । किंविशिष्टान् जडताद्यगुणान् ? 'प्रहर्षविमुखान् ' प्रकृष्टो हर्षः प्रहर्षःप्रकृष्टप्रज्ञाप्रकाशस्तस्माद् विमुखाः-पराङ्मुखा-विपक्षभूताः प्रहर्प विमुखास्तान्, सद्बुद्धिवृद्धिनिरोधकानित्यर्थः । तथा पुनः किंविशिष्टान् जडताद्यगुणान् ? सञ्चरतः-स्वदेहाज्जातान्-उत्पन्नान् । नृतियग्वपुर्भूतात्मकमिति श्रुतिः ॥१४॥
अन्वयः (हे ) अम्ब ! (त्वं ) मां अव । ये व्योमन्-वात-जल-वहि-मृदां चयेन कायं श्रयन्ति, तान् सञ्चरतः जातान् अणून प्र-हर्ष-विमुखान् जडता-आदि-अ-गुणान् त्वत् ऋते कः यथा-ष्टं निवारयति ?।
શબ્દાર્થ ये ( मू० यदू ).
श्रयन्ति ( धा० श्रि )-आश्रय लेछ. व्योमन्-माश.
जातान् ( मू० जात )पनि ययेसा. वात-पवन.
अव (धा० अव् )-तुं २क्षय ४२. जल-पाए.
अम्ब ! ( मू० अम्बा)-डे माता। वहि-असि.
जडता-भूर्भता. मृद्-५५वी.
आदि-शात. व्योमवातजलवाहिमृदां-आश, पवन, पाए,अनि अगुण-दोष. मत पाना.
जडताद्यगुणान्-भूर्मता होषाने. चयेन (मू० चय )-समू ६२रा.
अणून (मू० अणु )-सूक्ष्म. कायं ( मू० काय )-ने.
मां (मू० अस्मद् )-भने. प्र- वायॐ अव्यय.
का (मू० किम् ) . हर्ष-हर्ष, मान-६.
तान् (मू० तद)-ते. विमुख-विभुम.
निवारयति (धा. वार् )-निवारे.
सञ्चरतः ( मू० सञ्चर ) हेयी. प्रहर्षविमुखान् अष्टपथा विभुम.
यथा-गेम. त्वत् ( मू० युष्मद् )-तारा.
इष्ट-iछित. ऋते-विना.
यथेष्ट-४२७ भुषम.
પધાર્થ " है माता ! तुं भाई २१९ ४२, भने भूर्मत हो गगन, पवन, ण, अनि અને પૃથ્વીના સમૂહે કરીને દેહનો આશ્રય લે છે, તે પિતાના) શરીરમાંથી ઉત્પન્ન થયેલા એવા, વળી સૂકમ તથા પ્રકૃષ્ટ હર્ષથી વિમુખ (અર્થાત્ બુદ્ધિની વૃદ્ધિના નિરોધક) એવા મૂર્ખતાદિક દેને તારા વિના કણ (શરીરથી) યથેષ્ટ રીતે નિવારે ? (અર્થાતુ મૂર્ખતાદિક દેને શરીરમાંથી यये शत (२ ४२वा तारा सिवाय अन्य / समर्थ नथी)"-१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org