________________
सरस्वती-भक्तामरम्
(સરસ્વતી
पञ्चमं विदुषां माता, षष्ठं वागीश्वरी तथा। कुमारी सप्तमं प्रोक्त-मष्टमं ब्रह्मचारिणी ॥३॥ नवमं त्रिपुरा देवी, दशमं ब्राह्मणी 'तथा। एकादशं च ब्रह्माणी, द्वादशं 'ब्रह्मवादिनी ॥४॥ वाणी त्रयोदशं नाम, भाषा चैव 'सरस्वती। पञ्चदशं श्रुतदेवी, षोडशं गार्निगद्यते ॥ ५॥ 'एतानि शुद्धनामानि, प्रातरुत्थाय यः पठेत् ।
तस्य संतुष्यते देवी, शारदा वरदायिनी ॥ ६॥ या कुन्देन्दुतुषारहारधवला या श्वेतपद्मासना
या वीणा वरदण्डमण्डितकरा या शुभ्रवस्त्रावृता। या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ७॥-शार्दूल.
॥ इति श्रीमच्छारदास्तोत्रं सम्पूर्णम् ॥
मन्ये प्रभूतकिरणौ श्रुतदेवि ! दिव्यौ ___ त्वत्कुण्डलौ किल विडम्बयतस्तमायाम् । मूर्त दृशामविषयं भविभोश्च पूष्णो यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥
टीका हे श्रुतदेवि ! दिव्यौ-प्रधानौ त्वत्कुण्डलौ-तव कुण्डलौ-कर्णाभरणे त्वत्कर्णभूषणे पृष्णःसूर्यस्य पुनः भविभोः-चन्द्रस्य भानां-नक्षत्राणां विभुः-स्वामी भविभुस्तस्य भविभोः। भविभुरिति यौगिकशब्दः । मूर्त-मण्डलं विडम्बयतः-विडम्बना कुरुतः, रवीन्दुबिम्बं हीनीकुरुत इत्यर्थः। किलेति संभावने । यत् पूष्णः मूर्त-सूर्यबिम्बं तमायां-रात्रौ दृशां-चक्षुषामविषयं-अग्राह्यभावं भवति, तेजस्वी स्वात्मानं विडम्बनां प्राप्यादृश्यो बभूवेत्यर्थः । यत् पूर्वानुवृत्त्याऽनुक्तचकारोऽपि ग्राह्यः च-पुनरिन्दुवि वासरे-दिवसे पाण्डुपलाशकल्पं-ईषत्पाण्डुपलाश( मिति पाण्डुपलाश )कल्पम् । ईषदर्थे कल्पदेश्यदेशीयरः प्रत्ययाः ('अतमत्रादेरीपदसमाप्तेकल्पप्देश्यप् देशीयर' सिद्ध० अ० ७, पा० ३, सू० ११)। तथा पाण्डु-ईषत्श्वेतं परिपकद्रुमपत्रं तद्वत् पाण्डुपलाशकल्पं भवति-तिष्ठति, जडप्रकृतित्वादपमानितोऽपि निश्छायः सन् विलक्षोऽपि जडस्तिष्ठतीति भावः ॥१३॥
अन्वयः (हे) श्रुत-देवि ! प्रभूत-किरणौ दिव्यौ त्वद्-कुण्डली पूष्णः भविभोः च मृत किल विडम्बयतः (इति) मन्ये, यद् (पूष्णः मूर्त) तमायां दृशां अ-विषयं भवति, (भविभोः मूर्त) च वासरे पाण्डुपलाश-कल्पं भवति।
१ विविख्याता. २ विदुषां माता. ३ श्रुता. ४ वरदायिनी. ५ चतुर्दशम्. ६ षोडशैतानि नामानि. ७ भव सिद्धिकरी तस्य, प्रसीद परमेश्वरि ।.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org