________________
सरस्वती-भक्तामरम्
[સરસ્વતી जैना वदन्ति वरदे ! सति ! साधुरूपां
त्वामाममन्ति नितरामितरे भवानीम् । सारस्वतं मतविभिन्नमनेकमेकं यत् ते समानमपरं न हि रूपमस्ति ॥ १२ ॥
टीका हे सति ! हे वरदे ! वरं ददातीति वरदा तस्याः संबोधनं हे वरदे ! यद्-यस्मात् कारणात् ते-तव समानं-तुल्यं अपरं-अन्यत् हि-निश्चितं सारस्वतं रूपं नास्ति-न वर्तते, किन्तु तवेदं रूपं, सरस्वत्या इदं सरस्वतीसंबन्धि, त्वमेव सरस्वतीत्यभिप्रायः । कीदृग् रूपं ? एकम्-अद्वितीयमपि अनेकं-बहुविधम् । अत एव किंविशिष्टं रूपं ? 'मतविभिन्नं' सर्वमतेषु-पइदर्शनेषु विशेषेण भिन्न-भेदं प्राप्त, बहुधा जातमिति । तदेव दर्शयति-तत्-तस्मात् कारणात् हे सति ! जैनाजिनोपासकाः त्वां साधुरूपां वदन्ति-कथयन्ति । प्रशस्ता साध्वी साधुरूपा, तांसाधुरूपाम् । प्रशंसायां रूपप्प्रत्ययः ('प्रशस्ते रूपप' सिद्ध० अ० ७, पा० ३, सू०१०)। 'तसिलादिष्वाकृत्वसुचः' इति (पाणिनेः अ० ६, पा० ३, सू० ३५) सूत्रात् साध्वीशब्दस्य पुंवद्भावः । ब्राह्मी साध्वीति ख्यातिः । पुनहें वरदे ! इतरे-अन्ये शिवोपासका विबुधा नितरां-निश्चयेन त्वां भवानी आमनन्ति-भणन्ति । ततस्तवैकं सारस्वतं रूपं मतभेदेनानेकधा ख्यातम् । अथवा ते-तवापरं-अपूर्वरूपं एकं न हि (अस्ति किन्तु ) अनेकमस्तीत्यन्वयः । कीदृग् रूपं ? 'समानं' मानेन-ज्ञानेन सह वर्तत इति समानम् । अन्यविशेषणं प्राग्वत्, अन्वयोऽपीति ॥ १२॥
अन्वयः (हे ) सति ! (हे ) वर-दे ! यद् ते समानं अपरं सारस्वतं रूपं न हि अस्ति, (किन्तु) ते एकं रूपं अनेकं मत-विभिन्नं ( यथा- ) जैनाः त्वां साधु-रूपां वदन्ति, इतरे भवानी नितरं आमनन्ति ।
अथवा (हे ) सति ! (हे) वर-दे ! जैनाः त्वां साधु-रूपां वदन्ति, इतरे नितरां (त्वां) भवानी आमनन्ति, यद् ते स-मानं अ-परं सारस्वतं रूपं एकं न हि, (किन्तु ) मत-विभिन्नं अनेकं अस्ति ।
શબ્દાથે जैनाः (मू. जैन )=orat.
त्वां (मू० युष्मद् )-तने. . वदन्ति (धा० वदू) छ.
आमनन्ति (धा० मन् )हे छे. घर-१२हान.
नितरां-निश्चयवाय अव्यय. दा-माप.
इतरे ( मू० इतर )--4. घरदे हे १२हान नारी!
भवानी (मू० भवानी ) सयानी. सति !(मू. सती)- सापा!
सारस्वतं (मू० सारस्वत ) सरस्वती पी. साधु-साधु.
मत-६शन. रूप-२१३५.
विमिन्न-विशेषतः मेहने पा. साधुरूपांसाधु-२५३५.
अनेकं ( मू० अनेक )=अने.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org