SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ साताभर ] श्रीधर्मसिंहसूरिविरचितम् य . टीका हे भगवति ! मेधाविनः-पण्डिता नवसुधामपि-नूतनामृतमपि नाद्रियन्ते-सुधा नाङ्गीकुर्वन्ति । किं कृत्वा १ यत् सरसं-सस्नेहं त्वत्कथाऽमृतरसं-तव स्तवामृतरसं निपीय-नितरां पीत्वा, सादरमास्वाद्येत्यर्थः । युक्तं चैतत् । कः पुरुषः मनसाऽपि-चेतसाऽपि जलनिधेः-लवणसमुद्रस्य क्षारं जलमशितुं-सादरमत्तुं-पातुमिच्छेत् १ अपितु न कोऽपि वाञ्छेत् । अश दीप्त्यदनयोभ्वोदिधातुः । किं कृत्वा ? उचितं-मनोऽभीष्टं सुधातुल्यं 'क्षीरार्णवार्णः क्षीरार्णवस्य-क्षीरसमुद्रस्य अर्णःपानीयं क्षीराणवाणः क्षीरोदकं अवाप्य-प्राप्य । इति अनेन त्वत्कथाऽमृतेन सुधा तिरस्कृतेति भावः ॥ ११ ॥ अन्वयः यद् स-रसं त्वद्-कथा-अमृत-रसं निपीय मेधाविनः नव-सुधां अपि न आद्रियन्ते, (तद युकम् ) । उचितं क्षीर-अर्णव-अर्णः अवाप्य कः मनसा अपि जल-निधेः क्षारं जलं अशितुं इच्छेत् । શબ્દાર્થે आद्रियन्ते ( धा० ६ )आ६२ ३२ जे. कथा-स्तवन. क्षीर-दूध. अमृत-अभूत. अर्णव-समुद्र, साग२. रस-२स. अर्णस-४. त्वत्कथामृतरसंन्ता। २तन३५॥ अमृतना २सने. क्षीगणवार्ण:-क्षीर समुद्र मण. रस-रेन. उचितं ( मू० उचित ) योय. सरसं-स्नेहपू. मनसा ( मू० मनस् )-मन 3. निपीय (धा० पा)-अत्यंत पान शने. अवाप्य (धा० आए )-प्रात रीन. मेधाविनः ( म० मेधाविन् )-प९ि ता. क्षारं ( मू० क्षार )-AR, भाई. नव-नवीन, नूतन, जलं (मू० जल ) . सुधा-अमृत. जलनिधेः ( मू० जलनिधि ) समुद्रना. नवसुधां-नवीन अभृतन. अशि] (धा० अश)-स्वा सेवाने. अपि-५g. कः ( मू० किम् ) . नम्नलि. इच्छेत् (धा. इष )=२. પધાર્થે सरस्वती स्तोत्रमा २सनी अपूर्वता તારા સ્તવનરૂપી અમૃતના રસનું અત્યંત (અર્થાત્ ક૭) પાન કર્યા પછી પડિતે નવીન અમૃતને પણ જે સ્વીકાર કરતા નથી, તે યુક્ત છે, કેમકે) (મવલ્લભ હેવાને લીધે) ગિ એવું શીરોદધિનું જળ મળ્યા પછી કેણ (લેણ) સમુદ્રના ખારા જળને આસ્વાદ લેવાને भनयी ५५ छ "-११ १-२ आ मे समुद्रानी २५ माहिती मारे नुमा २०ीत-यविंशत (५० 33 ). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy