SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ .२८ सरस्वती-भक्तामरम् [ સરસ્વતી वितर्के, ऊहनं ऊहो-विचारः, गुरु:-गरिष्ठ अहो-विचारो यस्य स गुरूहो-दीर्घविचारवान् । कस्याः १ उपकृतेः-उपकारस्य । दीघेदी आयतेः फलं विचारयतीत्यर्थः॥१०॥ अन्वयः (हे) शिवे ! किं त्वं त्वद्-संस्त पिपठिषः विदुषः स-मान-(अथवा समान-) मानान् न न करोषि ? । उपतेः गुरु-ऊहः यः इह सुकृत-एक-हेतुं भूति-आश्रितं सेवयन् (प्रवर्तते), (तं ) आ. स्मन्-समं ( अथवा आत्मन् स-मं ) किं न करोति ? । શબ્દાર્થ त्वं ( मू• युष्मद् )-j. गुरूहः-महान छ पियार नेना मेवी. कि-शु. सेवयन् ( मू० सेवयत् )-सेवारतो. करोषि (धा. कृ) छे. उपकृतेः (मू• उपकृति )-GRो . नम्नलि. सुकृत=Y९५. शिवे । ( मू. शिवा )-डे ५८याशिनी। एक-माहितीय, असाधारण. मान(1) जान; (२) २. हेतु-१२९१. समान-स्य. सुकतैकहेतुं-पुयना अद्वितीय ॥२९५३५. समानमानान्-(1) ज्ञानसहित सा२ छ भने । भूति-संपत्ति. मेवा; ( २ ) तु५ छ शान नेनु सेवा. आश्रित (धा० श्रि )-आश्रय रायेस. संस्तव-स्तोत्र, स्तवन. भूत्याश्रितं-संपत्ति कमाश्रय शयेबाने. स्वत्संस्तवं-तारा स्तोत्रने. यः (मू० यद् )२ पिपठिषः (मू० पिपठिष् )=५08 ४२पानी मनिलाषा आत्मन्-मात्मा. रामनारा. सम-तुस्य. विदुषः ( मू० विद्वस् ) प९ि ताने. मा-सदभी. आत्मसमं-(१)मात्मानी समान;(२)मामानी गुरु-महान. म सभीयुत. ऊह-विचार. करोति (धा. कृ) छे. પધાર્થ સરસ્વતી–તેત્રના પઠનને પ્રભાવ– હે કલ્યાણિની ! તારા સ્તવનને પાઠ કરવાની અભિલાષા રાખનારા એવા પડિતોને शुं तुं शान-सहित सवाणा [2424। (तास) समान ज्ञानवाणा मेवा ] नथी नथी ४२ती ! (અર્થાતું કરે છેજ.) ઉપકાર (કરવા)નો જેને મહાન વિચાર છે એ જે (જન) અત્ર પુણ્યના અદ્વિતીય કારણરૂપ એવા સંપત્તિ વડે આશ્રય કરાયેલા ધનાઢય)ને સેવે છે, તેને શું તે (ધનાઢ્ય) पाताना तुल्य [अथवा पातानी में सभीवान् ] मनात नथी वा३!"-१० यत् त्वत्कथाऽमृतरसं सरसं निपीय, मेधाविनो नवसुधामपि नाद्रियन्ते । क्षीरार्णवार्ण उचितं मनसाऽप्यवाप्य था जलं जलनिधेशितं क दरलेत ? ॥ ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy