________________
ભક્તામર ]
श्रीधर्मसिंहसूरिविरचितम्
त्विष-अला, तेन. अर्यमत्विषि-अपनी प्रभात वि.
आकर-मा. तथास्तभ.
पद्माकरेषु (मू० पद्माकर तणावान विष.
जलजानि (मू० जलज भी . एव%01.
विकाश-(१) मान-६ (२) मीलga. नव-नवीन.
भाजनार. उदयिनी-यमावली.
विकोशभाजि-(१) मानने नारा; (२)वि।सने नवोदयिन्यांनवीन नायवी.
साना.
પધાર્થ "नी भूर्ति छ की है (सरस्वती) !नी विधा३पी विसासिनी (निता)ना (શંગારાદિક) રસિક જ્ઞાનને વિષે અભિલાષા છે એવા [ અથવા જની વિદ્યારૂપી વનિતાને વિષે રસિક મનથી અભિલાષા છે એવા] તેમજ જેની દષ્ટિ સારી છે એવા (અર્થાત્ સમ્યગુ-જ્ઞાનરૂપ ઉપગવાળા)નાં આનંદને ભજનારાં ચિત્તે તારે વિષે આનંદ પામે છે (અથતુ તારા સંસર્ગમાં વિધા-વિલાસી જને હર્ષિત બને છે). તેવી જ રીતે સરોવરમાંનાં વિકાસને પામનારાં પત્રો નવીન ઉદયવાળી એવી (અર્થાતુ પ્રાતઃકાલની) સૂર્યની પ્રજાને વિષે આનંદ પામે છે (અર્થાત્ सूय याथी ते ५ो मादी २९ )."-e
त्वं किं करोषि न शिवे ! न समानमानान्
त्वत्संस्तवं पिपठिषो विदुषो गुरूहः । किं सेवयन्नुपकृतेः सुकृतैकहेतुं भूत्याश्रितं य इह नात्मसमं करोति ॥ १० ॥
टीका हे शिवे-हे कल्याणिनि! त्वं विदुषो-विचक्षणान् 'समानमानान्' मानेन-ज्ञानेन सह समानः समानः मानः-सत्कारो येषां ते समानमानास्तान् अथवा आत्मना समान मान-ज्ञानं येषां ते (तान् ) समानमानान्-तुल्यज्ञानिनः (किं) ने न करोषि ? अपितु करोषि इति । द्वौ नकारौ निर्णय सूचयतः । किंविशिष्टान् विदुषः १ त्वत्संस्तवं-तव स्तोत्रं-गुणवर्णनं पिपठिपः-पठितुमिच्छ्न्, प. ठितुमिच्छन्तीति पिपठिषन्ति पिपठिपन्तीति पिपठिषः तान् पिपठिपः । युक्तोऽयमर्थः । इह-जगति यः पुमान् भूत्याश्रित-धनाढ्यं पुरुष सेवयन् प्रवर्तते । यत्तदोः (नित्य )सम्बन्धात तं सेवमानं नरं लक्ष्मीवान् किं आत्मसमं-आत्मना तुल्यं समृद्धं अथवा मया-लक्ष्म्या सह वर्तत इति समस्तं आत्मना-स्वभावेन सम-धनीश्वरं न करोति । अपितु करोत्येवेत्यन्वयः। किविशिष्ट भूत्याश्रितं ? सुकृतस्य-पुण्यस्य एक:-अद्वितीयो हेतुः सुकतैकहेतुस्तम् । किविशिष्टो यः पुमान् ? 'गुरूहः' हि
१'नु' इति क-पाठः । २ न करोषि ' इति क-पाठः । ३ 'च्छुकान्' इति ख-पाठः । ४ 'ऊह' इति ख-पाठः। Jain Education International For Private & Personal Use Only
www.jainelibrary.org