SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सरस्वती भक्तामरम् [ सरस्वती આ પ્રમાણેનું પેાતાને કાર્ય કરવું પડ્યું તેથી ખિન્ન થયેલા શ્રીહર્ષ ગંગા નદીના તીરે જઇ સંન્યાસી થઇ રહ્યા. કાલાન્તરે તેના સ્વર્ગવાસ થયે. * ૨૬ * विद्यावशा रसिकमानसलालसानां चेतांसि यान्ति सुदृशां धृतिमिष्टमूर्ते ! । त्वय्यर्यमत्विषि तथैव नवोदयिन्यां पद्माकरेषु जलजानि विकाशभाञ्जि ॥ ९ ॥ टीका 1 इष्टमूर्ते ! इष्टा- वलभा मूर्तिः संहननं - शरीरं यस्याः सा तस्याः संबोधनं हे इष्टमूर्ते ! सुहशां - सज्ज्ञानोपयोगिनां सुतरां पश्यन्तीति सुदृशस्तेषां सुदृशां चेतांसि चित्तानि त्वयि विषये धृतिं - सुखं - परमाहादत्वं यान्ति - प्राप्नुवन्ति । किंविशिष्टानां सुदृशां ? 'विद्यावशारसिकमानसलालसानां' विद्यावशानां विद्याविलासिनीनां रसिकमाने - शृङ्गारादिज्ञाने सलालसाः - सस्पृहाः विद्या० तेषां विद्यावशारसिक मानसलालसानां ' तत्पुरुषः " । ( यद्वा ) विद्यावशासु रसिकमानसेन लालसा येषां ते तेषामिति 'बहुव्रीहिः' ।(उक्तमर्थ ) अर्थान्तरेण दृ (द्र ) ढयति - तथैव त्वयीव अर्यमत्विषि-सूर्यप्रभायां जलजानि - कमलानि धृतिं यान्ति । केषु ? पद्माकरेषु तडागेषु । किंविशिष्टायां त्विषि ? नवोदयिन्यां प्रातरुदयं प्रापितायाम् । किंविशिष्टानि जलजानि ? ' विकाशभाञ्जि ' विकाशं - साहादत्वं भजन्ते इत्येवंशीलानि विकाशभाञ्जि - प्रकर्षहर्षवन्तीति चेतांसि पयोजानि चेति ॥ ९ ॥ अन्वयः (हे ) इष्ट-मूर्ते ! विद्या - वशा - रसिक - मान-स- ( अथवा मानस - ) लालसानां सु-दृशां (विकाशभाञ्जि ) चेतांसि त्वयि धृर्ति यान्ति तथा एव पद्म-आकरेषु विकाशभाञ्जि जलजानि नव-उदयिन्यां अर्यमन्- त्विषि धृतिं यान्ति । શબ્દાર્થ विद्या = विद्या. वशा=वनिता, नारी. रसिक - ( १ ) रससंधी; ( २ ) आनन्दित, मान =ज्ञान. सह- सबित. मानस भन Jain Education International * लालसा = ४२७. विद्यावशारसिकमान सलालसानां - ( १ ) विद्या३पी નિતાના રસસંબંધી જ્ઞાનને વિષે ઇચ્છાવાળા; ( ૨ ) વિદ્યારૂપી સ્ત્રીઓને વિષે આન ંદિત મનથી અભિલાષા છે જેમને એવાના. १ 'अयं' इत्यधिकः ख - पाठः । चेतांसि ( मू० चेतस् ) = थितो. यान्ति ( धा० या ) = पामे छे. सु-श्रेष्ठतावाय अव्यय. E=EN. सुदृशां = सारी छे दृष्टिनी मेवा. धृतिं ( मू० धृति) = मानने. इष्ट= वस्सल, प्रिय. मूर्ति = शरीर. इष्टमूर्ते != मिछे शरीर मेनुं मेवी । (सं० ) त्वयि ( मू० युष्मद् ) = तारे विषे. अर्थमन्= सूर्य. For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy