________________
ભક્તામર ]
श्रीधर्मसिंहरिविरचितम्
टीका
हे भारति!-हे शासनदेवते!-हे सरस्वति ! इह-लोके विशां-मनुष्याणां भक्तजनानाम् 'अघौघं' अपस्य-दुष्कृतस्य ओघं अघौघ-पापसमूहं सद्यः-तत्कालं क्षयं-विनाशमेति-प्राप्नोति । किंविशिष्टानां विशां ? 'भारतसम्भवानां' भारतक्षेत्रे सम्भवा-उत्पन्नाः -सम्यगार्यभूमौ जाता भारतसम्भवास्तेषां भारतसम्भवानां, भारतक्षेत्रजनितानामेवास्याः शासनाधिष्टाच्या उचितत्वात् । पुनः विशां किं कुर्वतां ? 'त्वन्नाममन्त्रं तव नाम त्वन्नाम तदेव मन्त्रो-जापस्तं त्वन्नाममन्त्रं जपताम्, अभीष्टदेवतास्मरणं कुर्वतामित्यर्थः । किविशिष्टमघौघं ? 'स्थगितभूवलयान्तरिक्षं' स्थगिते-आच्छादिते ऊर्ध्वगतिप्राप्यहेतुके भूवलयान्तरिक्षे-पृथ्वीमण्डलाकाशे-मनुष्यलोकस्वर्गलोको येन तत् स्थगितभूवलयान्तरिक्ष-मनुज(लोक) स्वर्गनिरोधकं, केवलमधोगतिहेतुकमित्यर्थः। तदघौघं किमिव क्षयमेति ? शार्वरमन्धकार इव-रात्रिभवं तम इव, शर्वर्या रात्रौ भवं शार्वरं तमः 'सूर्याशुभिन्न सूर्याशुभिः-सूर्यकिरणैर्भिन्न-विदारितं तमिस्रं सद्यः क्षयमेति । कीदृशं तमः १ स्थगितभूवलयान्तरिक्षम्-आच्छादितद्यावाभूमिकमिति ॥ ७ ॥
अन्वयः
(हे ) भारति ! इह भक्त्या त्वद्-नामन्-मन्नं जपतां, भारत-सम्भवानां विशां स्थगित-भवलय-अन्तरिक्षम् अघ-ओघ शावरं सूर्य-अंशु-भिन्नं ( स्थगित-भू-वलय-अन्तरिक्षं) अन्धकारम् इव सपा क्षयम् एति।
શબ્દાર્થ
नामन्नाभ. मन्त्र-मन्त्र. त्वन्नाममन्त्र-ताश नाम३५ मन्त्रने. इह-महिंसा, मासोनिविषे. भारत-रतक्षेत्र. सम्भव-उत्पत्ति. भारतसम्भवानां भरतक्षेत्रमा उत्पन्न ययेसा. भक्त्या (मू० भक्ति )-मतिपूर्व. पति ( धा०६)पामे छे. भारति ! ( मू० भारती ) हे स२२सती ! विशां (मू० विश )मनुष्योना. जपतां (मू. जपत् )पनारा. अध-पा५. आघ-सभू. अघोघं-पापना स सद्यस्-सतरता.
| क्षयं ( मू० क्षय )=क्षयने, नाशने. स्थगित ( धा० स्थगू )-माहित, दहीयेत. भू-पृथी. वलय-मं. अन्तरिक्ष=(१) २वर्ग; (२) ।।२१. स्थगितभूवलयान्तरिक्षं=(१) निरोध ॥छे मनुष्य
सोना भने २वर्ग-उना मेवा; (२) આચ્છાદિત કર્યા છે ભૂમંડળને તેમજ આકાશને
नशे मेवा. सूर्य-सूर्य, वि. अंशु-२९. भिन्न ( धा० भिद् )-हाये. सूर्यांशुभिन्नं सूर्यन रिया हायेसुं. इव-म. शार्वररात्रिसंधी. अन्धकार- २, मचाई. शाचरमन्धकारं रात्रिसंधीसार,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org