________________
ભક્તામર ]
श्रीधर्मसिंहसूरिविरचितम्
११
प्रीतेः (मू० प्रीति ) नेना.
अभ्येति (धा. इ)-आवे . जगत्-दुनिया. त्रय-गुनी समुहाय.
किं-शु. जनभानवसार
निज-पोताना. ध्वनि-त.
शिशु-पा, यु. सत्यता-यथार्थता. जगत्त्रयजनध्वनिसत्यतायाः त्रिभुवननामना.
निजशिशोः पोताना माना. નિની સત્યતા છે જેને વિષે તેવી.
परिपालनार्थ-पासनाने अथे, २क्ष ने भाटे.
પદાર્થ “હે જનની ! તારા બાળક જેવા મારા માનસને તારી સ્તુતિનાં વચને રૂપી મુકતાફળથી પરિપૂર્ણ જોઇને ત્રિભુવનના લોકેની ઉક્તિની સત્યતાવાળી પ્રીતિને નિર્વાહ કરવાને અર્થે શું તારી ભક્તિરૂપી હંસી તે માનસ પ્રતિ આવતો નથી કે ! (અર્થાત્ આવે છે, કેમકે માનસ સરોવર प्रति हंसी नय छ। ये बात तो मामास-पास-प्रसिद्ध छ ). "-५
वीणास्वनं स्वसहजं यदद्वाप मूछी
श्रोतुर्न किं त्वयि सुवाक् ! प्रियजल्पितायाम् । जातं न कोकिलरवं प्रतिकूलभावं
तच्चारुचूतकलिकानिकरैकहेतुः ॥६॥
टीका
हे सुवाक् ! सुष्ठ-शोभना वाय-वाणी यस्याः सा सुवाक् तस्याः संबोधनं हे सुवार ! हे देवते ! त्वयि-भवत्यां प्रियजल्पितायां-मधुरभाषितायां सत्यां यत् स्वसहज स्वेन-आत्मना सह जातं स्वसहर्ज-स्वाभाविकम्-अकृत्रिमं वीणास्वनं-तन्त्रीशब्दं मूछा दशाम् अवाप-प्राप । सङ्गीते"सप्त स्वरास्त्र यो ग्रामा मूर्च्छनाश्चैकविंशतिः' इति प्रणीतत्वादिति, मूळ मूर्च्छनाशब्दावेकाावेव, प्रत्ययान्तरभेदाभेद एव । “मोहो मूछो मतंभ्रमः" इति कोशः । मतेभ्रंमत्वं प्रापेत्यर्थः । तर्हि तत् कोकिलरवं-पिकशब्दं प्रतिकूलभावं-श्रवणकटुत्वं किं न जातं ? अपि तु जातमेव । कथंभूतं तत् ? 'चारुचूतकलिकानिकरैकहेतुः' चारु-सुस्वादुमत् चूतानाम्-आम्राणां कलिकानिकर-मञ्जरीसमूह तदेवैकहेतुः-(अद्वितीय)कारणं यस्य तत् । अत एव कृत्रिमं कोकिलशब्दं, कृत्रिमाकृत्रिमयोरकृत्रिमस्याधिक्यात् कथं (कृत्रिमं) श्रवणसुभगं स्यात्, इति त्यद्वाणीमाधुर्य वीणाकोकिलरवयोरनुपम मिति भावः । कस्य ? ' श्रोतुः' भृणोति वागमृतं स श्रोता तस्य श्रोतुः, त्वद्वाणीश्रवणानुरक्तस्य विदुष इत्यर्थः ॥ ६॥
अन्वयः (हे ) सु-वाक् ! त्वयि प्रिय-जपितायां ( सत्यां ) यद् स्व-सहजं वोणा-स्वनं मूछी अवाप, तद् चारु-चूत-कलिका-निकर-एक-हेतु: कोकिल-रखं श्रोतुः प्रतिकूल-भावं किं न न जातम् ।।
१'दू भेद एव ' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org