SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १० सरस्वती-भक्तामरम् [ सरस्वतीકે જે(મજ્ઞતા, ઉન્નતિ, ગંભીરતા ઇત્યાદિ મનહર ગુણોના આધારભૂત છે તેમજ જે (ઉદારતાદિક) ગુણો, ગુફાઓ અને જળ વડે મુશ્કેલીથી પાર પામી શકાય તેમ છે તેને સ્વયં કરવાને (અર્થાતુ પિતાની મતિ વડે તેને નિશ્ચય કરવાને) અત્ર (અર્થાતુ આ રસ્તોત્રના પ્રારમ્ભને વિષે અથવા મહાન વિચાર કરવા જેવી વસ્તુઓને વિષે કે પણ્ડિત સમર્થ (થાય) [ અથવા ( ४ ५५ समर्थ टाय, तो त ) सर्वव्या५ असा छ.] ".-४ त्ववर्णनावचनमौक्तिकपूर्णमेक्ष्य __ मातर्न भक्तिवरटा तव मानसं मे। प्रीतेर्जगत्रयजनध्वनिसत्यताया नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५ ॥ टीका हे मातः ! हे वरदे ! तव भक्तिवरटा-भक्तिहंसी, भक्तिरूपा वरटा भक्तिवरटा, भक्तिरेव वरटा-राजहंसी भक्तिवरटा मे-मम मानसं-चित्तं मानसं सरोवरं किं नाभ्येति-नागच्छति ? अपि तु सोत्कण्ठं संमुखमायात्येव । यत्र मानसं तत्र हंसीप्रापणमुचितमेव । किमर्थ ? प्रीते:स्नेहस्य परिपालनार्थ-निर्वाहार्थम् । किविशिष्टायाः प्रीतेः ? 'जगत्त्रयजनध्वनिसत्यतायाः' विश्वत्रयजनस्य ध्वनेः सत्यता-यथार्थता यस्यास्तस्याः । हंसीमानसयोर्नितरां प्रीतिरिति लोकोक्तः सुतरां करणार्थम् । किंविशिष्टस्य मम ? निजशिशोः-स्वस्तनन्धयस्य, निजपुत्रस्येवेत्यर्थः । पुत्रं मत्वैव प्रीति निर्वाहयतीति श्रतिः । किं कृत्वाऽभ्येति ? 'त्वपूर्णनावचनमौक्तिकपूर्णम् एक्ष्य' त्वरर्णनायाः-त्वदीयस्तुतेः-प्रशंसाया वचनमौक्तिकानि-वाक्यान्येव मुक्ताफलानि तैः पूर्ण-भृतं त्वद्धर्णनावचनमौक्तिकपूर्ण मानसम् एक्ष्य-विलोक्य त्वरितमभ्येतीति तात्पर्यम् ॥ ५॥ अन्वयः (हे ) मातः ! तव भक्ति-घरटा निज-शिशोः ( इव) मे मानसं त्वत्-वर्णना-वचन-मौक्तिक-पूर्ण एक्ष्य जगत्-त्रय-जन-ध्वनि-सत्यतायाः प्रीत परिपालनार्थ किं न न अभ्येति ।। શબ્દાર્થ वर्णना-स्तुति, नम्नलि. घवन-वयन, वाय. भक्ति-सेवा. मौक्तिक भुता, भोती. वरटा-सी. पूर्ण-भरपूर. भक्तिवरटा मति३५ २१. त्वपूर्ण नावचनमौक्तिकपूर्ण-तारी २तुतिन क्यो । तव ( मू० युष्मद् )-तारी. ३पी भुनाया परिपूर्ण मानसं ( मू० मानस )=( 1 ) यित्तते; (२) मानस एक्ष्य (धा. ईक्ष )-धन. (स।१२). मातः। ( म० मातृ )= गननी । मे ( मू• अस्मद् )-भारा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy