SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ भाभर] श्रीधर्मसिंहसूरिविरचितम् स्वद्धयाऽनुमापयितुं-एतावानेवेति निर्णेतुम् अलं-समर्थः ? अपि तु न कोऽपि समर्थः । अत्यर्थपर्याप्तिभूषासमर्थार्थविशेषेषु अलमित्यव्ययम् । वा-अथवा को-ब्रह्मा-विधाता एतत् त्रयं-विवक्षितवस्तुत्रयं कर्तुमलं-समर्थः, नान्यः । किंविशिष्टो ब्रह्मा ? 'विट्' विशतीति विटू, सर्वव्यापक इत्यर्थः। विश प्रवेशने किबन्तः। पुनरावृत्त्य द्वितीयवारेणान्वयोऽयं व्याख्यातः किमेतत् त्रयं कर्तु तदाह-त्वां-ब्राह्मी स्तोतुं-तदाद्यन्ताभ्यां वर्णयितुं-त्वद्गणपारं गमयितुम् । शब्दान्तरवशादनुक्त. चकारग्रहणेन पुनः सुरादि-लक्षयोजनोन्नतं सुमेरुगिार उपगृहयितुं-आलिङ्गितुं पुनर्भुजाभ्यांबाहुभ्यामम्बुनिधि-समुद्रं तरीतुं कोऽलं ?-कः समर्थः ? अपितु न कोऽपि । यदि स्यात, तर्हि क एवालं-ब्रह्मैव शक्तः, तस्याधिकशक्तित्वात्, नापरः । किंविशिष्टां त्वां ? 'चारुचरित्रपात्र' चारुचरित्राणां-मनोहरगुणानां पात्रं-भाजनम् । पात्रशब्दस्याजहल्लिङ्गत्वानपुंसकता। तथा किंविशिष्टमेतत् वयं ? 'चारुचरित्रपात्रं' मनोज्ञतोन्नतिगाम्भीर्यादिगुणाधारमिति च सुबोधम् । पुनः किंविशिष्टमेतत् त्रयं ? 'गुणदरीजलदुर्विगामु गुणा औदार्यादयः दर्य:-गुहाः जलं-वारि, गुणाच दर्यश्च जलं च गुणदरीजलानि, तैः दुःखेन विगाह्यत इति दुर्विगाह्यं तद् गुणदरीजलदुर्विगाह्यम् । गुणैस्त्वं, दरीभिः सुमेरुः, जलेनाम्भोधिः, त्रयोऽपि दुर्विगाडा इत्यर्थः ॥ ४ ॥ अन्वयः (हे ) सति ! अत्र कः विट् चारु-चरित्र-पात्रं त्वां स्तोतुं सुर-अदि उपगृहयितुं अम्बु-निधि भुजाभ्यां तरीतुं-एतत् (चारु-चरित्र-पात्रं ) गुण-दरी-जल-दुर्विगायं त्रयं पा स्वयं कर्तुं भलम् ? (वाका)। શબ્દાર્થ स्वां (मू० युष्मद् )-तने. एतत् ( मू० एतद् ) . स्तोतुं (धा• स्तु )-२तुति पाने. त्रयं (मू० त्रय )-गुना समुहामने. मत्र-ममि . विड ( मू० विश)-(1) प९ि३त; (२) सर्वव्या५४. संति । ( मू० सती )-डे सती! उपगृहयितुं ( धा० गुइ)मासिंगन याने. चारु-मता २. सुरम्हेव. चरित्र-गुष्य. अद्रि-पर्वत. पात्र-लाल. सुरादिवाना पर्वतने, ३२. चारुचरित्रपात्र-मनोहर गुशाना लागन. का ( मू० किम् )=( १ ) ; (२) प्रा . क (धा. कृ.) २वाने. वा-या. स्वयं-पोतानी भने. गुण-गुए तरीतुं ( धातु)-तरी पाने. दरी. अलं-समर्थतापाय अव्यय. जल , पाणी. अम्बुर, पाए. दुर्विगाह (धा गाह)मेथी पार माय सेवा. निधि-२. गुणदरीजलदुर्विगाह्य-गुए, गुथ सन पर अम्नुनिधि-समुद्रते. દુખેથી પાર પમાય તેવા. भुजाभ्यां (मू० भुज )= डाय 4. પધાર્થ “હે સતી ! મનહર ગુણેના ભાઇનરૂપ એવી તારી સ્તુતિ કરવાને, (લાખ જનની ઊંચાઇવાળા) મેરૂ પર્વતનું આલિંગન કરવાને તેમજ બે હાથ વડે સમુદ્રને તરી જવાને એ ત્રણ (કાથી). ૧ મેર સંબંધી સ્કૂલ માહિતી માટે જુઓ સ્તુત-ચતુર્વિશતિકા (પૃ-૩૩) અને તેની વિશેષ માહિતી सा३ मा स्मूदी-सि ( waits 3५४-३७५ ). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy