________________
વીરભક્તામર
[श्रीधर्मवर्धनकृत-- सर्वशास्त्राध्ययनादपि सम्यक्त्वमधिकमिति दर्शयन्नाह
जानन्ति यद्यपि चतुर्दश चारु विद्या
देशोनपूर्वदशकं च पठन्ति सार्थम् । सम्यक्त्वमीश ! न धृतं तव नैव तेषां ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥
टीका हे जिन ! ये चतुर्दश विद्या जानन्ति । यतः
"पडङ्गी वेदाचत्वारो, मीमांसाऽऽन्वीक्षिकी तथा ।
धर्मशास्त्रं पुराणं च, विद्या एताश्चतुर्दश ॥१॥" च-पुनर्देशोनपूर्वदशकं-देशेनोनं पूर्वाणां दशकं च सार्थम्-अर्थयुक्तं पठन्ति, परं तव सम्यक्त्वं यैन धृतं तेषां ज्ञानस्वरूपं सन्तः-सज्जनाः अमलं-निर्मलं नैव प्रवदन्ति-नैव कथयन्ति । यत उक्तं नन्दिवृत्तौ-"मिथ्यादृष्टिः उत्कृष्टतः श्रुतमवगाहमानो देशोनानि दश पूर्वाण्ययगाहते, परिपूर्णानि त्वरगाढुं न शक्नोति" । एतावच्छात्राधीत्यपि सम्यक्त्वाभावेऽज्ञानवानेवेत्यर्थः ॥२४॥
अन्वयः (हे ) ईश ! यद्यपि ( ये ) चतुर्दश विद्याः चारु जानन्ति, देश ऊन-पूर्व-दशकं च स अर्थ पठन्ति (परं) तव सम्यक्त्वं (यैः ) न धृतं, तेषां ज्ञान-स्वरूपं सन्तः अ-मलं न एव प्रवदन्ति ।
શબ્દાર્થ
जानन्ति (धाज्ञा )=M छे.
सम्यक्त्वं (मू० सम्यक्त्व )सम्पत्य. यद्यपि
ईश ! (मू. ईश ) डे पर चतुर्दश ( मू० चतुर्दशन् ) यो.
न-18. चारु-सु४२ शत.
धृतं (मू० धृत) धारए ७२रायु. विद्याः (मू० विद्या )-विधामा.
तव (मू० युष्मद् )-तारा. देश-मा.
एव-४. ऊन-पूर्ण, अ.
तेषां (मू० तद् )-तमनु. पूर्वरेन शास्त्रना मे विभागनु नाम.
ज्ञानजान, माध. दशक-श.
स्वरूप-२५३५. देशोनपूर्वदशकं अपूर्ण सेवा ६० पूर्वी.
ज्ञानस्वरूपं-जानतुं २५३५.
अमलं (मू. अमल):अविद्यमान छेमेसन विष च-मने.
मेg, निमस. पठन्ति (धा० पट )-शामे छे.
प्रवदन्ति (धा० वद् डेछ. सार्थ ( मू० सार्थ ) सखित.
सन्तः (मू० सत्)सरतो. Jain Education International For Private & Personal Use Only
www.jainelibrary.org