________________
४६ વીરભક્તામર
[श्रीधर्मवर्धनकृतअथ सूर्यादप्यतिशयवान् भगवानित्याह
विस्तारको निजगवा तमसः प्रहर्ता __ मार्गस्य दर्शक इहासि च सूर्य एव । स्थाने च दुर्दिनहतेः करणाद् विजाने सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ १७ ॥
टीका हे जिन ! इह-अस्मिन् लोके त्वमेव सूर्योऽसि । विशेष्यसंगत एवकारोऽन्ययोगव्यवच्छेदार्थः । त्वदन्यस्तादृक् सूर्यो नास्तीत्यर्थः । हेतुगर्भितविशेषणान्याह-किंभूतस्त्वं सूर्यश्च ? निजगवा-स्ववाणीनां स्वकिरणानां च विस्तारकः । पुनः तमसः-अज्ञानस्यान्धकारस्य च प्रहर्ता । पुनमार्गस्य दर्शकः, सन्मार्गप्रकाशकत्वात् त्वं सूर्य एवासि, तत् स्थाने युक्तम् । स्थाने इति योग्यतार्थेऽव्ययम् । हे मुनीन्द्र ! अहं तु विजाने-विज्ञानतया वितर्के-असि त्वं सूर्यातिशायिमहिमासूर्यादतिशायी महिमा-माहात्म्यं यस्य स सूर्यातिशायिमहिमा । कस्मात् ? 'दुर्दिनहतेः करणात्' दुर्-दुष्टं दिन-दुर्दिनं तस्य हनन हतिस्तस्याः करणात् । सूर्यपक्षे दुर्दिनं-मेघजं तमः तद्धन्तुं सूर्यो न शनोतीति सूर्यादपि भगवानधिक इति व्यतिरेकालङ्कारः ॥ १७ ॥
अन्वयः इह निज-गवां विस्तारकः, तमसा च प्रहर्ता, मार्गस्य दर्शकः ( त्वं ) एव सूर्यः असि, (तत्) स्थान; दुर्दिन-हते: करणात् च विजाने-(हे) मुनि-इन्द्र ! (स्वं) लोके सूर्य-अतिशायिन्-महिमा असि।
શબ્દાર્થો विस्तारकः ( मू० विस्तारक )=देशा ४२नार. दुर्दिन=(१) मरा५ दिवस; ( २ ) मेघा पायेस निज-पोती. गो-(१) पाए); (२) २१.
हति-नाश. निजगवां=नि पाएना [ ५५५। हिरणोना].
दुर्दिनहतेः दुनिना नाशना.
करणात् (मू. करण )२वाधा. तमसः (मू० तमस् )(१) अजानना; (२) अं५।
विजाने (धाज्ञा )पित छु. २.
सूर्य-२वि. प्रहर्ता (मू० प्रहर्तृ )-पात, ना ४२ना२. अतिशायिन् मथि. मार्गस्य (मू० मार्ग )=२२ताना.
महिमन-महिमा, मालाम्य. दर्शकः (मू० दर्शक )=सतानार.
सूर्यातिशायिमहिमा सूर्पया अधि छ मलिमा रेना इह-माहिंसा.
मेवा. असि (धा० अस् ) छ. चअने.
मुनि साधु. सूर्यः ( मू० सूर्य )=सूर्य, २पि, सू२०१.
इन्द्र-भुन्य. पव%Dr.
मुनीन्द्र = भुनिमामा भुस्य ! स्थाने योग्यतावा-य अध्यय.
लोके ( मू० लोक )-जगत विषे. १ अत्र " गोस्तत्पुरुषात् " (सिद्ध० ॥३।१०५) इत्यनेन टप्रत्ययप्राप्तिः, नव निजाश्च ता गावश्चेति विशेषणविशेष्यैकार्थे कथं तत्पुरुषप्रयुक्तटप्रत्ययापत्तिरिति वाच्यं " विशेषणं विशेष्येणैकार्थ कर्मधारयश्च " (सिद्ध० ३।१।९६) इत्यनेन तस्यापि तत्पुरुषसंज्ञाविधानातू, तथापि समासान्तशासनस्याऽनित्यत्वाश्रयणेन समाधेयम् ।
For Private & Personal Use Only
संधार.
Jain Education International
www.jainelibrary.org