________________
वीरभक्तामरम् ]
વીરભક્તામર
"
'लोभ सागरमुद्वेल - मतिवेलं महामतिः । सन्तोष सेतुबन्धेन, प्रसरन्तं निवारयेत् ॥ "
- सोना दर्शन उरी साये.
ઉપર્યુક્ત કષાય-મીમાંસાના વિવેચનમાંથી સાર એ નીકળે છે કે ક્રોધાદિક કાયા ઉપર વિજય મેળવવા બનતા પ્રયાસ કરવા જોઇએ. કેમકે કહ્યું પણ છે કે— " सकषायो नरः सत्सु गुणवानपि नार्थ्यते । यतो न विषसंपृक्तं, परमान्नमपीष्यते ॥ "
- योगशास्त्र, ५०४, ५० २२
અર્થાત્ –કાઇક મનુષ્ય ગુણવાન હેાય પરંતુ જો તે કષાયથી યુક્ત હાય, તા સજનામાં તે ઇષ્ટ નથી; કેમકે જો પરમાત્ર પણ ( અલ્પ ) વિષધી પણ મિશ્રિત હાય, તે શું તે ઇચ્છવા યાચ
गाशाय !
उपसर्गसह भवगतो दृढतां दर्शयन्नाह - द्विसङ्गमेन महतामुपसर्गकाणां
या विंशतिस्तु ससृजे जिन ! नक्तमेकम् ।
चित्तं चचाल न तया तव झञ्झया तु
किं मन्दराद्रिशिखरं चलितं कदाचित् ? ॥ १५ ॥ टीका
Jain Education International
जिन ! द्विट्सङ्गमेन द्वेष्टीति द्विट् अभव्यत्वान्नित्यद्वेषी यः सङ्गमो देवस्तेन या महतामुपसर्गकाणां विंशतिः ससृजे चक्रे । कियत् कालं ? एकनक्तं - एकरात्रिं यावत् । तयोपसर्गविंशत्या तव चित्तं न चचाल - नो चलति स्म । दृष्टान्तमाह — झञ्झया तु- वृष्टियुक्तमहावातेन मन्दराद्रिशिखरं किं कदाचित् चलितं ? न चलितमित्यर्थः । मन्दरो - मेरुः स चासावद्रिश्व - पर्वतस्तस्य शिखरम् । 'धूलीपिवीलियाओ" (आवश्यकनिर्युक्तौ गा० ५०२ - ५०४ ) इत्याद्युपसर्गाणां विंशतिः ||१५||
66
अन्वयः
३७
(हे ) जिन ! द्विट् सङ्गमेन महतां उपसर्गकाणां या विंशतिः तु एकं नक्तं ससृजे, तया तव चित्तं न चचाल झञ्झ्या तु किं मन्दर-अद्रि-शिखरं कदाचित् चलितम् ? ।
૧ આ વિજય મેળવવાના સાચા, સાધેા અને સરલ માર્ગ એ છે કે—
"
'क्षान्त्या क्रोधो मृदुत्वेन, मानो मायाऽऽर्जवेन च । लोभवानीया जेयाः, कषाया इति सङ्ग्रहः ॥
"
- योगशास्त्र, अ० ४, सो० २३
અર્થાત્ ક્રોધને ક્ષમા વડે, માનને નમ્રતા વડે, માયાને સરલતા વડે અને વડે જય કરવા. આ પ્રમાણે સમસ્ત કાયાને જીતવાના સંગ્રહ છે.
For Private & Personal Use Only
લેભતા અનિચ્છા ( સતાય )
www.jainelibrary.org