________________
વીરભક્તામર
[ श्रीधर्मवर्धनकृतभगवतो वचनमाधुर्यमाह
गोक्षीरसत्सितसिताधिकम(मि)ष्टमिष्ट___ माकर्ण्य ते वच इहेप्सति नो परस्य । पीयूषकं शशिमयूखविभं विहाय क्षारं जलं जलनिधे रसितुं क इच्छेत् ? ॥ ११ ॥
टीका हे जिन! ते-तव वचो-वचनमाकर्ण्य-श्रुत्वा परस्य-अन्यदेवस्य वचो जनो नो ईप्सति-नाप्नुमिच्छति । किंविशिष्टं वचः ? गोक्षीरं-दुग्धं सती चासौ सितसिता-उज्ज्वला शर्करा ताभ्यां द्वाभ्यामधिकमामि)ष्टं विशेषेण मृ(मि)ष्टं-मधुरतरम् । पुनः ( किंभूतं वचः ? इष्ट-वाञ्छितं ) । उक्तमर्थ द्रढयति-शशिमयूखविभं-चन्द्रकिरणतुल्यं निर्मलं पीयूपकं-अमृतं विहाय-त्यक्त्वा जलनिधेः- लवणसमुद्रस्य क्षारं जलं रसितुं-स्वादितुं क इच्छेत्-को वाञ्छेत् ? न कोऽपीत्यर्थः । पीयूपमेव पीयूषकं स्वार्थे कप्रत्ययः । यद्वा पीयूपतुल्यं कं-जलं अमृतजलं पीत्वा क्षारं जलं रसितुं, रस आस्वादने ( इति धातोः ) तुम्प्रत्यये इडागमे च रसितुमिति सुपाठः । अशितुमिति पाठोऽज्ञानमूलकः, भोजनार्थाभावात् ॥ ११ ॥
अन्वयः ते गो-क्षीर-सत्-सित-सिता-अधिक-मृमि )ष्टं, इयं वचः आकर्ण्य परस्य (वचः) इह (जनः) नो ईप्सति; (हि) शशि-मयूख-विभं पीयूषकं [पीयूप-कं वा ] विहाय जल-निधेः क्षारं जलं रसितुं कः इच्छेत् ।।
શબ્દાર્થ गो-गाय.
ते (मू० युष्मद् )-ता।. क्षीर-२, ५.
वचः (मू० वचस् )-क्यनने. गोक्षीर गायतुं ५.
इह-मा हुनियामां. सत्-उत्तम.
ईप्सति (धा० आए)-भेजवा . सित-Gra, श्वेत.
नो-नलि. सिता-श:२१, सा३२.
परस्य (मू० पर )-4-यना. अधिक-विशेष.
पीयूषकं ( मू. पीयूषक )-अमृत. मृए-निर्भस
पीयूष-अमृत. मिष्ट मधुर,ना
क- स. गोक्षीरसत्सितसिताधिकमृ(मि)टंध अने उत्तम पीयूषकं-अमृतसमान स.
તેમજ ઉજજવલ એવી સાકરથી વધારે નિર્મલ शशिन् २०४नी1-, 4-5. [अथवा मधुर ] मे.
मयूख-४ि२५. इष्ट ( मू० इष्ट )-प्रिय.
विम-तुल्य. आकर्ण्य ( धा० कर्ण )=सामान.
शशिमयूखविम-य-नाशिनी तुझ्य. Jain Education International For Private & Personal Use Only
www.jainelibrary.org