________________
वीरभक्तामरम् ]
વીરભક્તામર
ऐट्याए -वियार
रे! तीर्थेऽरना ( १ ) भ्यवन, ( २ ) नन्भ, (3) दीक्षा - ग्रहण, ( ४ ) देवलज्ञाननी प्राप्ति અને (૫) નિર્વાણુ એ પાંચ સમયે અર્થાત્ એ પાંચે કલ્યાણંકા વખતે કેટલીક અલૌકિક ધટનાએ બને છે. જેમકે એક તેા આ વાતની ખબર ઇન્દ્રા પેાતાનાં આસના કમ્પવાથી જાણે છે. વળી આ પાંચે કલ્યાણંકાને વિષે સર્વ જીવાને થાડીક વારને સારૂ શાન્તિ મળે છે, તેમજ તેમને હર્ષે પણ થાય છે. વિશેષમાં નરક જેવા સ્થાનમાં પણ પ્રધાત અને સાતા ( સુખ ) થઇ રહે છે.
પ્રસ્તુતમાં કેવલજ્ઞાનરૂપી સૂર્યના ઉદય થવાથી ભવ્ય-કમલેા ખીલી રહે છે. ઇન્દ્રા સમવસરણ ( ધર્મ-દેશના-મણ્ડપ ) ની રચના કરવા અને કેવલજ્ઞાનીની અમૃત દેશનાનું પાન કરવા અધીરા બની જાય છે.
*
*
સ્પષ્ટીકરણ
वादाय ( मू० वाद ) = वाहार्थे, देव ! (देव) = ४श्वर ! समियाय (धा० ) = भाव्या. यः ( मू० यद् ) =.
सेवके उपकारविशेषमाह -
वादाय देव ! समियाय य 'इन्द्रभूतिः ' तस्मै प्रधानपदवीं प्रददे स्वकीयाम् ।
Jain Education International
धन्यः स एव भुवि तस्य यशोऽपि लोके
भूत्याश्रितं य इह नाऽऽत्मसमं करोति ॥ १० ॥ टीका
हे देव ! इन्द्रभूतिः - गौतम गोत्रीयो ब्राह्मणो वादाय - वादं कर्तुमनाः समियाय -समाजगाम, तस्मै स्वकीयां प्रधान पदवीं भवान् प्रददे । प्रददे इति प्रथमपुरुषैकवचनस्य क्रियाभिसंबन्धाद् भवानिति कर्तृपदं ग्राह्यम् । तस्मै इन्द्रभूतये दानपात्रे चतुर्थी । उक्तमर्थं द्रढयति — भुवि - पृथिव्यां स एव धन्यो लोकेऽपि तस्य यशः तस्य कीर्तिः । तस्येति कस्य ? यो ना - यः पुमानू आश्रितं-सेवार्थमागतं पुरुषं भूत्या - ऋद्धया कृत्वा आत्मसमं - आत्मना तुल्यं करोति स एव ना । नुशब्दस्य प्रथमैकवचनम् । स एव नरो धन्य इत्यर्थः ॥ १० ॥
૧૯
अन्वयः
(हे ) देव ! यः 'इन्द्रभूतिः' वादाय समियाय, तस्मै ( भवान् ) स्वकीयां प्रधान पदवीं प्रददेः यः नाह आश्रितं भूत्या आत्मन्-समं करोति सः एव भुवि धन्यः, तस्य यशः अपि लोके ।
શબ્દાર્થ
१ संभालु स्तुति-यतुविशति ( पृ० ३०-३३ ).
For Private & Personal Use Only
इन्द्रभूतिः (मू० इन्द्रभूति) =न्द्रभूति, वीर प्रभुना પ્રથમ ગણધર तस्मै ( मू० तद् ) = तेने. प्रधान=उत्तम, मुख्य.
www.jainelibrary.org