________________
१४
गौ० ( मू० गो ) = वा.
पेयूष =ताभुं दूध, पड़े सात दिवसनी पीसी
ગાયનું દૂધ. पोषण = पुष्टि.
पर=तत्५२.
पेयूषपोषण परानपीन धनी पुष्टियां तत्पर.
वर उत्तम.
कामधेनु = मुरलि स्वर्गीय गाय
વીરભક્તામર
कर्मक्षये भगवतो नाम्नो माहात्म्यमाह
Jain Education International
શ્લોકા
**
-
वरकामधेनुः = तभ सुरलि.
ननहि.
अभ्येति ( धा० इ) = संमुख लय ले. कि= शु.
निज = पोताना.
FT=42, 44103.
निजशिशोः = पोताना माजनुं परिपालनार्थ =
प्रभुना उपदेश - महिमा --
“ હૈ વીતરાગ ( પરમાત્મા )! નિમલ તેમજ ઉચિત ગુણેને અર્પણ કરનારી એવી તારી વાણીના ધર્મની વૃદ્ધિ કરવાને માટે પ્રાદુર્ભાવ થાય છે ( તે યાગ્યજ છે, કેમકે ) શું નવીન દૂધની પુષ્ટિ (કરવા)માં તત્પર એવી ઉત્તમ કામ-ધેનુ પેાતાના બાળકનું રક્ષણ કરવાને અર્થે સંમુખ જતી नथी डे ? ” – 4
[ श्रीधर्मवर्धन कृत
पाने भारे.
छिद्येत कर्मनिचयो भविनां यदाशु त्वन्नामधाम किल कारणमीश ! तत्र । कण्ठे पिकस्य कफजालमुपैति नाशं तच्चारुचूतकलिकानि करैकहेतुः ॥ ६ ॥
टीका
हे ईश ! हे स्वामिन् ! यद्- यस्माद्धेतोः भविनां संसारिणां कर्मनिचयः - कर्मसमूहः आशुशीघ्रं छिद्येत - छेदं प्राप्नुयात् तत्र किलेति निश्चितं त्वन्नामधाम कारणं, तव नाम त्वन्नाम तदेव धाम- तेजः तदेव हेतुः । दृष्टान्तमाह पिकस्य कोकिलस्य कण्ठे कफजालं यन्नाशमुपैति हार्नि प्राप्नोति तत् चारुचूतकलिकानि करैकहेतुः - चारुः - मनोहरो यत्रत- आम्रस्तस्य कलिका निकरोमञ्जरीसमूहः स एव एक:- अद्वितीयो हेतुरद्वितीयं कारणम् । हेतुशब्दोऽजहलिंगः ॥ ६ ॥
अन्वयः
(हे ) ईश ! यद् भविनां कर्म-निचयः आशु द्विद्येत तत्र त्वत्-नामन्-धाम किल कारणं; पिकस्प कण्ठे कफजालं नाशं उपैति तद् चारु-चूत-कलिका-निकर-एक-हेतुः ।
૧ વીતરાગ સંબંધી માહિતી માટે જુએ સ્તુતિ-ચતુર્વિંશતિકા ( પૃ૦ ૪૯ ).
For Private & Personal Use Only
www.jainelibrary.org