________________
नेमिभक्तामरम्
न स्यान्मुनीश ! लवणेशगृहीतशक्तिः ___ को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥ ४ ॥ भद्रं चकर्थ पशवेऽपि यथा तथा त्वं
तूर्ण कृपापर ! ममैह्यसुरक्षणार्थम् । रिष्टाश्रितां खलु धवो महिलां समन्तुं ___ नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५ ॥ तीक्ष्णं वचोऽप्यभिहितं मयका हितं यत् __ तत् ते भविष्यतितरां फलवृद्धिसिद्धयै । यडेलिधाम तपतीश ! भृशं निदाघे
तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६॥ आगच्छ कृच्छ्रहर ! हृच्छयचित्रपुल
लक्षीकृतां कृशतनुं क्षम ! रक्ष मां त्वम् । त्वत्सङ्गमे क्षयमुपैष्यति मेऽतिदुःखं
सूर्याशुभिन्नमिव शावरमन्धकारम् ॥ ७ ॥ उद्यत्तडिद्घनघनाघनगर्जितेऽहि
भुग्भाविते नभसि नौ नभसीन ! देहे । धर्मोत्कटादिरिव दन्तुरतां विषण्णो
मुक्ताफलद्युतिमुपैति नन्दबिन्दुः ॥ ८ ॥ पश्येदृशीति सखिता मदनादरः किं ?
नृत्यन् मयूरनिकरोऽब्दघटां समीक्ष्य । मैत्र्या भवन्ति भगवन् ! प्रभया प्रकर्ष
पद्माकरेषु जलजानि विकाशभाजि ॥९॥ किं त्वं स नैव चल ! काऽऽगतिका तवैषा
जन्याः प्रसूर्जनयिता सहजाश्च जामिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org