________________
वीरभक्तामरम्
सिंहातिरेकतरसं हि विना भवन्तं
कस्तान निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥ उपसर्गसहने भगवतो दृढतां दर्शयन्नाह
द्विट्सङ्गमेन महतामुपसर्गकाणां ____ या विंशतिस्तु ससृजे जिन ! नक्तमेकम् । चित्तं चचाल न तया तव झञ्झया तु
किं मन्दरादिशिखरं चलितं कदाचित् ? ॥ १५ ॥ भगवानपूर्वदीपोऽस्तीत्याह
निःस्नेह ! निर्दश ! निरञ्जन ! निःस्वभाव !
निष्कृष्णवर्त्म ! निरमत्र ! निरङकुशेश !। नित्यधुते ! गतसमीरसमीरणात्र
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ अथ सूर्यादप्यतिशयवान् भगवानित्याह
विस्तारको निजगवां तमसः प्रहर्ता
मार्गस्य दर्शक इहासि च सूर्य एव । स्थाने च दुर्दिनहतेः करणाद् विजाने
सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ १७ ॥ अथ चन्द्रादपि त्वद्यशोऽधिकमित्याह--
प्रह्लादकृत् कुवलयस्य कलानिधानं ___ पूर्णश्रियं च विदधच यशस्त्वदीयम् । वर्ति लोकबहुकोकसुखंकरत्वाद्
विद्योतयजगदपूर्वशशाङ्कविम्बम् ॥ १८ ॥ भगवता ( यत् ) सांवत्सरिकं दानं दत्तं तदाह
यद् देहिनां जिनवराब्दिकभूरिदानै
दौःस्थ्यं हतं हि भवता किमु तत्र चित्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org