________________
श्रीधर्मवर्धनगणिकृतम् प्रद्योतने समुदिते हि भवन्ति किं नो
पद्माकरेषु जलजानि विकाशभाजि ? ॥ ९ ॥ सेवके उपकारविशेषमाह
वादाय देव ! समियाय य 'इन्द्रभूति-'
स्तस्मै प्रधानपदवीं प्रददे स्वकीयाम् । धन्यः स एव भुवि तस्य यशोऽपि लोके
भूत्याऽऽश्रितं य इह नाऽऽत्मसमं करोति ॥ १० ॥ भगवतो वचनमाधुर्यमाह
गोक्षीरसत्सितसिताधिकम(मि)ष्टमिष्ट
माकर्ण्य ते वच इहेप्सति नो परस्य । पीयूषकं शशिमयूखविभं विहाय
क्षारं जलं जलनिधे रसितुं क इच्छेत् ? ॥ ११ ॥ भगवतो रूपाधिक्यमाह
अगुष्ठमेकमणुभिर्मणिः सुरेन्द्रा
निर्माय चेत् तव पदस्य पुरो धरेयुः। पूष्णोऽग्र उल्मुकमिवेश ! स दृश्यते वै
यत् ते समानमपरं न हि रूपमस्ति ॥ १२ ॥ भगपद्दर्शने मिथ्यात्वं नोदघटतीत्याह
उज्जाघटीति तमसि प्रचुरप्रचारं
मिथ्यात्विनां मतमहो न तु दर्शने ते । काकारिचक्षुरिव वा न हि चित्रमत्र
यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ कषायमले भगवतो बलवत्त्वमाह
वन्या द्विपा इव सदैव कषायवर्गा
भञ्जन्ति नूतनतरूनिव सर्वजन्तून् ।
Jain Education International
Forvale & Personal Use Only
www.jainelibrary.org