________________
नेमिभक्तामरम् ] નેમિભક્તામર
१36 રણ એવો પ્રશ્ન ઉપસ્થિત થાય છે. શું ભકતામર સ્તોત્રની જૂની પ્રતમાં “જિન” શબ્દને બદલે જિન” શબ્દનો ઉલ્લેખ હશે કે જેથી કરીને અહિં પણ એવો ઉલ્લેખ કરવામાં આવ્યો છે?
त्वं चेच्छिवात्मज इतीश ! शिवाय मे किं ?
नारिष्टनेमिरिति चेदशुभच्छिदेऽपि । स्वैर्वा निरुक्तवशतो मयि सानुकूलः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥
टीका हे नेमे ! चेद-यदि त्वं शिवात्मज इत्यसि, तदा त्वं मे-मम शिवाय कल्याणाय किं नासि ? शिवहेतुत्वात् शिवा जननी तत्पुत्रस्त्वं तादृशो नेति । हे नेमे ! चेद-यदि त्वं अरिष्टनोमरिति असि, तदाऽपि-पुनः त्वं मे ममाशुभच्छिदे-कष्टविदारणाय किं नासि ? अरिष्टस्य-अशुभस्य नेमिरिख प्रध्वंसकत्वादरिष्टनेमिरिति निरुक्ततः । वेति पक्षान्तरे । हे नेमे ! स्वैः-स्वकीयैर्जनैः कदाचिदपि-कस्मिंश्चिदपि काले स्वप्नान्तरेऽपि-निद्रावस्थायामपि त्वं मयि विषये सानुकूलः-अनुरागयुक्तो नेक्षितोऽसि न विलोकितोऽसि । कस्मात् ? निरुक्तवशतः-निरुत्यधीनतः । शिवात्मज इति अरिष्टनेमिरिति भवान् नामतोऽस्ति, परमार्थतो नास्ति इत्युक्तम् ॥२७॥
अन्वयः (हे ) ईश! चेद् त्वं 'शिवा'-आत्मजः इति ( असि, तर्हि ) मे शिवाय किं न ( असि )? चेद (त्वं ) 'अरिष्टनेमिः', ( तर्हि मे ) अशुभ-छिदे अपि (किं न ? )। वा स्वप्न-अन्तरे अपि स्वैः ( जनैः) निरुक्त-वशतः मयि स-अनुकूलः न कदाचित् अपि ईक्षितः असि ।
શબ્દાર્થ त्वं ( मू० युष्मद् )-तुं.
अशुभच्छिदे-अशुभना नायने भाटे. चे .
अपि-५g. शिवा-शिस
स्वैः ( मू. स्व ) पोताना (ना) 43. आत्मज-पुत्र, नन्दन.
वा-पक्षान्तरसूय ५०५५. शिवात्मजा शिवा (३)नान-हन.
निरुक्त-व्युत्पत्ति. इति-मेम.
वश-माधान. ईश ! ( मू० ईश )= नाय !
निरुक्तवशतः व्युत्पत्ति अनुसार, नामना अर्थ शिवाय ( मू• शिव )यायार्थे.
प्रभारो. मे (मू० अस्मद् )-भारा.
मयि (मू० अस्मद् ) भारे विषे. किंम.
सानुकूलः मनुष, १४, सा२।. नम्नलि.
स्वप्नवन. अरिए-अशुभ.
अन्तर-मध्य. नेमि-य. अरिष्टनेमिः ( १ ) अरिष्टनेमि; ( २ ) मम
स्वप्नान्तरे-२५नभा. प्रतिय
कदाचित् पि. अशुभ-अशुभ.
ईक्षितः ( मू० ईक्षित )-पायेद. छिद-छेयं ते, ना। ५२३। ते.
| असि ( धा० अस् )-तुंछे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org