________________
नेमिमक्तामरम् ]
નેમિભકતામર
११
टीका शिवाया अपत्यं शैवेयः, तस्य संबोधने हे शवेय ! हे देव ! हे जलजाङ्कित !-हे शङ्खलाछन ! अहमीदृशी वर्ते । तदाह-कथंभूताऽहं ? 'त्वत्सेति' त्वमेव सन्-शोभनो विः-पक्षी तस्य योगोऽस्मिस्तत् एवं विधं वनं-गृहं जलं काननं वा गता-प्राप्ता, (यद्वा)तस्य योग एव वनं-गृहं जलं काननं वा गता चेतसा भावितत्वन्मयसकलस्थानेत्यर्थः तरिक्तः । “वनं प्रश्रवणे गेहे, प्रवासेऽम्भसि कानने" इति हैमानेकार्थ्याम् । तथापि कथंभताऽहं ? 'तीवेति' तीवः-टुः आतपो-विरहलक्षणसंतापस्तस्योद्धत-उत्कटो यः पराभवः-अभिमवस्तेन भाविता-मिश्रिता, पीडितेत्यर्थः । तथापीति विरोधालङ्कारो दर्शितः, त्वद(यु)क्तगृहादिके आतपपीडा न भवतीति । परमत्र विहङ्गोपमानमुचितं चञ्चलस्वभावत्वात् स्थितः सन् तत्कालमेवोड्डयनं कुर्यात, त्वमप्यागतः सन् त्वरित गत इत्यर्थः । अथ विरोधपरिहारमाह-'त्यत्सेति' तव सत्-निरन्तरं यो वियोगस्तस्य वनं-गृह तव वियोगमन्दिरं प्राप्नेति । अथवा तव निरन्तरवियोगात्, पञ्चमीतत्पुरुपसमासात्, वन-जलं गृहं काननं इत्यादि स्थानं गतापि कापि रतिं न लब्धेत्यर्थः । हे देव ! यत एतद् वनं पाण्डुपलाशकल्पं जातम् । कस्मिन् सति ? भातीति भवान् तस्मिन् भवति-त्वयि वासरे-दिवसे सति । पलंमांसमश्नातीति पलाशो-राक्षसः, पाण्डु:-बुभुक्षितत्वाच्छ्तश्चासो राक्षस (पलाश)श्च तेन कल्पं-सहशं भक्षणकारित्वादिति ॥ १३ ॥
अन्वयः (हे) 'शैवेय' ! ( हे ) देव ! (हे) जलज-क्ति ! अहं त्वत्-सत्-वि-योग-वनं एव गता तथापि तीव-आतप-उद्धत-पराभव-भाविता ( अस्मि ) यद् भवति वासरे (सति ) एतद् (धनं ) पाण्डपलाश-कल्पं जातम्।
શબ્દાર્થ सत्-( १) शासनः (२) निरंतर.
उद्धत वि-पक्षी.
पराभव-रामव. योग-संयोग.
भावित मिश्रित. वियोग-वियोग.
सीवातपोद्धतपराभवभाविता-सन्त संता-10. धन-(१) ; ( २ ) ; ( 3 ) on. ___ ५२१५था पारित. स्वत्सद्वियोगवन-(१) तारा समान शासन पक्षानो अहं ( मू• अस्मद् )ई.
યોગ છે જેને વિષે એવા વનમાં(2) તારા शैवेय! (मू शैवेय)= शिश-नन्दन,डेनेमिनाथ! સમાન સુંદર પક્ષીના ગરૂપી વનમાં (૩) देव ! ( मू० देव )-डे १५ ना। निश्तर वियोग३५ वनमा; (४) ता! जलज% 4. નિરંતર વિયોગથી વનમાં.
अङ्कित-(धा० अङ्क )-silsd.
जलजाति -डे शपना सनथा गता ( मू० गत )-1येती, पामेली.
जातं (मू० जात )-म.. तथापि-तपy.
एतद् ( मू० एतर)-मा. तीव्र-सस्त.
पोथा रीन. आतप-संताप.
वासरे ( मू० वासर )-हिसे. 'पहं जल' इति स-पाठः । २ 'यदेतद' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org