________________
११४ નેમિભક્તામર
[प्राभाषप्रमकतन कामिना हीरलसस्य न श्रीः
सर्वे तु न स्यादनवस्थितस्य ॥१॥" (-उपजातिः) इति । “ सदा सनाऽनिशं शश्वत्" इति हैमः ( का० ६, श्लो० १६७ ) । अथवा हे चल ! स त्वं किं ना–पुरुषः ? अपितु पुरुषो न असि । नृशब्दस्य ना ( प्रथमैकवचनं ), पौरुषाभावात् । यतो मागिता सम्पद्यमानां भायां न निषेधयतीति क्षत्रियधर्मोऽस्ति, त्वं तु तं धर्म त्यजसि, निर्ल जत्वात्, अतोऽहं त्वां पुरुषं न कथयामि इति । विरहपीडितो हि जनः परुषमपरुषम् उचितमनुचितमपि सर्व वाक्यं जल्पति, मोहितत्वेन विवेकाभावात् । अथवा हे चल !स त्वं किं नवासि ? स एव त्वं स्वेच्छाचारी वर्तसे इत्यर्थः । स कः ? यत्तदोनित्यसम्बन्धः यो भवान् इह-विवाहमण्डपे इति इमं वर्ग-स्वजनसमूहं विवाहभूत्याश्रितं-विवाहस्य सुवस्त्रभूषणभोजनविलेपनादिसमृद्धियुक्तं न करोति । कथंभूतमिमं वर्ग? आत्मसमम्-आत्मना तुल्यमिति । इति वर्ग इतीति किं ? जन्यावरयितृमित्राणि, "जन्यास्तु तस्य सुहृदः" ( का० ३, श्लो० १८१ ) इति हैमवचनात्, प्रमःमाता, जनयिता पिता, सहजा-भ्रातरः, जामिः भगिनी कुलस्त्री च, “जामिः स्वसकुल स्त्रियोः" इति हैमानेकार्थः, अहं श्यामाऽपि-नवयौवनाऽपि । चः समुच्चये । इति समस्तस्वजनवर्गमिति । श्लोकः
___ "श्यामा श्यामेन वर्णेन, श्यामा स्त्री नवयौवना ।।
अप्रसूता भवेच्छयामा, श्यामा षोडशवार्षिकी ॥१॥" (-अनुष्टुप) इति ॥ १०॥
अन्वयः ( है ) चल ! य: जन्याः, प्रसूः, जनयिता, सहजाः, जामिः च अहं श्यामा अपि इति इमं आत्मन्समं वर्ग इह विवाह-भूति-आश्रितं [ अथवा विवाह-भूस्या आश्रितं] न करोति, तष एषा का गतिका [अथवा आगतिका ] |सः त्वं किं ? न एघ [अथवा ( हे ) सना एव (घल ! ) त्वं किं, अथवा सदा एव (चल !) सः त्वं किं ना]।
શબ્દાથે किं=(१) भरार; (२) शु.
जन्याः (मू. जम्य )-५२शलना भित्रो,M41. त्वं ( मू० युष्मर )-तुं.
प्रसूः ( मू० प्रसू)-मननी, भाता. सः (मू. तद्)-ते.
जनयिता ( मू० जनयित 13, पिता. नम्नति
सहजाः (मू. सहज ) , आध्ये!.
चम्यने. सना-सा.
जामिः (मू० जामि)=(१) लगिनी, मेन; (२) सत्री. मा (मू. नृ)मनु०५.
श्यामा-युवति. चल ! ( मू• चल )=डे मस्थिर (यित्तवाणा)।
अपि-प. का (मू० किम् )-(१) पराम, (२)3पी.
अहं ( म० अस्मद् )-j. गतिका=(1) अवस्था; (२) शान.
इतिन्यम. आगतिका मागमन.
वर्ग ( मू० वर्ग )-सभुयने. तव ( मू० युष्मद् )-ताई.
इमं ( मू० इदम् )-. एषा (मू. एतद्या .
विवाह-सज.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org