________________
नेमिभक्तामरम्] નેમિભક્તામર
११3 (६ ) मद-नाद-रः अर्थात (मे यौन सुधा वाली संमगाती पाने दी३) वीर्यपूर्व કથન કરનારે અથવા કલ્યાણકારી વસ્તુને ઉપદેશ આપનારો. ' २ना प्रश्वष यथा
(१) अ मद ! न अ-दरः अर्थात हे गर्व रहित ! निलय नथी.
(२) अम-द ! न आ. दरः पातु ( वि२९३पी ) हाय ! अथवा (वि२६३पी) રેગને છેદનારા ! તું સર્વથા ભયરહિત છે.
( 3 ) अ-मदन ! अ-दरः पातु भवथी २हित (मेट वात।)! तुं निर्भय छे.
( ४ ) अम्+अदन+आदरः मथात् सही (मस्तिनानी ) मो२।४ प्रति सासरितवाणो. (५) अ-मदन-अद-रः मात निमपणे माननारे।. (६) अ-मदन-अ-दरः सात पीत।। ( अवस्था )भा निर्भय.
(७) अ-मद-नाद-र: सात हविना (मेथी) (पशुमाने छ।/4401) ना ना. 'मारना प्रश्लेषपूर्व अर्थेn
(१) आम-द ! ना अ-दरः अर्थात हे गि-हाय ! तुं निर्भय मनुष्य छे. (२) आम्+अदन+आदरः अर्थात् (भुस्तिना) लोग प्रति प्रीतियाणा.
किं त्वं स नैव चल ! काऽऽगतिका तवैषा
जन्याः प्रसूर्जनयिता सहजाश्च जामिः । श्यामाऽप्यहं च इति वर्गमिमं विवाह
भूत्याऽऽश्रितं य इह नात्मसमं करोति ॥१० ॥
टीका
हे चल !-हे चपलस्वभाव !-हे अनवस्थानचित्त! तव एषा का आगतिका-कुत्सितमागमनं वर्तत इत्यर्थः । यदि त्वं नागमिष्यस्तदा वरमभविष्यत्, यतोऽहं सखीनां मध्ये उपहास्यतां गतेति व्यङ्ग्यम् । अथवा तवैषा का गतिका का दशा-अवस्था ज्ञानं च (वा) वर्तते-तव कीदृशी अवस्था ? कीदृशं ज्ञानं ? अहं न जाने, अग्रे त्वमस्त्रीकत्वाद् दुःखी भविष्यसीति काकुः । हे चल ! स त्वं किं ? (नैव) अकिश्चित्करत्वानिरर्थकोऽसि इति । अथवा हे सना-सदा एव चल! त्वं किम्, किंशब्दोऽत्रकुत्सितार्थः, तेन त्वं कुत्सितोऽसीत्यर्थः । अन्ये जना बालत्वे चपलस्वभावा भवन्ति, त्वं तु सदैव चपल इति हेतोः । यतः
___" न क्रोधिनोऽर्थो न शठस्य मित्रं
क्रूरस्य न स्त्री सुखिनो न विद्या । १'भूत्या नितं' 'भूत्याश्रितं' इति वा पदच्छेदः समीचीनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org