________________
११०
નેમિભક્તામર
[श्रीभावप्रभक्तઆ ઉપરથી જોઈ શકાય છે કે મહાકવિઓએ પ્રવેશ કર્યો છે, વાસ્તે આ રૂપ ખોટું નથી; બાકી ચાલું વ્યાકરણથી તે એ સ્વારસિક સિદ્ધ થતું નથી. એથી કરીને તે પ્રામાણિકના નામથી ઓળખાતે પક્ષ એને “અપભ્રંશ' તરીકે ઉલ્લેખ કરે છે.
વિશેષમાં એ પણ નિવેદન કરવું જોઈએ કે વ્યાકરણના સાધારણ નિયમ પ્રમાણે જ્યારે 4। ३५ सिद्ध यतुं नथी, त्यारे छपटन। उपाय तरी 'शर्या इदं शावरम् ' मेम 21 सि કરવા તૈયાર થઈ જાય છે.
उद्यत्तडिद्घनघनाघनगर्जितेऽहि
भुग्भाविते नभसि नौ नभसीन ! देहे । घर्मोत्कटादिरिव दन्तुरतां विषण्णो मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ ८॥
रीका हे इन !-हे स्वामिन् ! ननु-निश्चितं नौ-आवयोव्हे-शरीरे उदबिन्दुः-जलकणः मुक्ताफलद्युतिमुपैति-मौक्तिककान्ति प्राप्नोति । कस्मिन् सति ? नभसि-आकाशे नभसि-श्रावणमासे उद्यत्तडिद्घनघनाघनगर्जिते-उत्कटविद्युत्सान्द्र मेघगर्जारवे सति । कथंभूते उद्य० ? अहिभुग्भावितेमयूरशब्दमिश्रिते । कस्मात् ? धर्मोत्कटात-उष्मोत्कर्षात । इस उत्प्रेक्षते। इ:-कामः दन्तुरताउन्नतदन्ततामुपैति । कथंभूत इ. १ विपणः-विषादं प्राप्तः । कथंभूतां दन्तुरतां ? मुक्ताफलद्युति स्पष्टम् । उदकस्योदन आदेशः तेनोदविन्दुः। उन्नता दन्ता अस्येति दन्तुरस्तद्भावो दन्तुरतेति ॥८॥
अन्वयः (हे) इन ! नभास नभसि आहे-भुज-भाविते उद्यत्-तडित्-घन-घनाघन-गर्जिते ( सति ) धर्मउत्कटात् विषण्णः इः इव मुकाफल-गुर्ति दन्तुए-तां नौ देहे उदन्-बिन्दुः ननु मुकाफल-पुर्ति उपैति ।
શબ્દાર્થે उपत् (धा०६)-यमांमावती.
अहिभुज-म५२, भार. तडित् सोहामिनी, वीarn.
भावित-मिश्रित. घन-द.
अहिभुग्भाविते-मयूर( ना २०६ ) मिश्रित. धनाधन .
नभास ( मू० नभस् )-मा , गर्जित-गा .
नौ ( मू. अस्मद् )-या५या मेना. उपत्तडिद्घनघनाघनगजिते-यमाती छे दिन- नभसि ( मू० नभस् )-श्रावण ( भास)मां.
ળીઓ જેમાં એવા ગાઢ મેધની ગર્જના છે જેને इन! (म• हन )= २१ामिन् । विषेते.
देहे ( मू• देह ) शरीरना ५२. अहि-सर्थ, सा.
घमे-ता५. भुज-मा.
उत्कर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org