________________
વિરભક્તામર
[श्रीधर्मवर्धनकृतશ્લોકાર્થ હે જિન ! કર્મનાં મજબૂત બન્ધને છેદીને તું સિદ્ધ થશે અને વળી પ્રસિદ્ધ એવા મુકિત-પદને (પણ) પામ્યો. આવી રીતે જેઓ તારું અનુકરણ કરે છે, તેઓ પણ પિતાની મેળે सत्५२ मन्यनना यथी २हित मने छ."-४२
भगवत्स्तोत्राध्ययनात् सर्वोपद्रवनाशो भवतीत्याह
'न व्याधिराधिरतुलोऽपि न मारिरारं
नो विड्वरोऽशुभतरो न दरो ज्वरोऽपि । व्यालोऽनलोऽपि न हि तस्य करोति कष्टं यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥
टीका हे जिन ! यो मतिमान् इमं तावकं स्तवमधीते, तस्य मतिमतो व्याधिराधिश्च कष्टं न करोति । " व्याधिः शरीरजा पीडा, स्यादाधिर्मानसी व्यथा" इति विवेकः । किंविशिष्टो व्याधिस्तथाऽऽधिः १ अतुलो-महत्तरः । च-पुनमोरिः-मरकोपद्रवः, पुनः आरम्-अरीणां समूह आरं कष्टं न करोति । अपि पुनालो-दुष्टगजः सर्पो वाऽनलो-वह्निस्तस्य कष्टं न करोति ॥ ४३ ॥
अन्वयः (हे स्वामिन् ! ) या मतिमान् इमं तावकं स्तवं अधीते, तस्य अ-तुलः अपि व्याधिः आधिः कष्टं न हि करोति, न मारिः, आरं, नो विड्वर: अशुभ-तरः दरः ज्वर। अपि न, व्याला अनलः अपि न (कष्टं करोति)।
શબ્દાર્થ न-नखि.
व्यालः ( मू० भ्याल )=(1)खाया; (२) सर्प. व्याधिः (मू० व्याधि ) शेम, शारीरि पा. अनलः ( मू० अनल)-मलि. आधि: ( मू० आधि ) मानसिपी31.
हि-निश्चयवाय मध्यय. अतुलः (मू० अतुल )असाधारण.
करोति ( धा० कृ)-२ छे. अपि-५९.
कष्टं (मू. कष्ट )-:म. मारिः (मू० मारि )-म२४ी.
यः (मू. यदू )37. आरं ( मू. आर ) शत्रुमोनो समुदाय
तावकं ( मू० तावक )-२ सयधा. नो-नलि.
स्तवं (मू० स्तव )=२तुतिने. विइवरः (मू० विड्वर )-राय-शत्रुनो ७५६५. अशुभतरः ( मू० अशुभतर )-भतिशय भराम.
इमं ( मू० इदम् )-मा. दरः ( मू० दर )=.
मतिमान् ( मू० मतिमत् )-भुक्षिी . ज्वरः (मू० ज्वर )-ताप
अधीते ( धा० इ )-भरे छ.
૧ આ પદ્યનાં પ્રથમ ત્રણ ચરણ શબ્દાલંકારથી શેભી રહ્યાં છે. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org