________________
૮૨
अहमपि = सूर्य. धामन् = तेन. रूप = समान, नेपा.
अहर्मेणिधामरूपात् = सूर्यना तेन नेवा. त्वत्कीर्तनात् =तारा ीर्तनथी.
વીરભક્તામર
भगवत्पादसेवाफलम् -
શ્લાકા
तमः ( मू० तमस् ) = अंधार. इष-भ.
आशु=शीघ्र, सत्वर. भिदां (मू० भिदा ) = नाशने. उपैति ( धा० इ )= पाने छे.
પ્રભુના વિહારના પ્રતાપ—
“ ( હૈ જિનેશ્વર !) ચોથા ઔરામાં જે દેશમાં તું વિચરતા હતા, ત્યાં તારા આગમનથી ( अतिवृष्टि, अनावृष्टि, उदर, तीड, पोपट, स्वय४ मने प२४ मे सात ) ई तिनो समूह नाश પામતા હતા. ( વળી ) જેમ સૂર્યના પ્રશસ્ત તેજ વડે અંધકાર નાશ પામે છે, તેમ હજી પણ तारा संडीर्तनथी ते (ति-समुदाय )नो लय नष्ट थाय छे.” – ३८
[ श्रीधर्मवर्धनकृत
निर्विग्रहाः सुगतयः शुभमानसाशाः सच्छुक्लपक्षविभवाश्चरणेषु रक्ताः ।
रम्याणि मौक्तिकफलानि च साधुहंसास्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९ ॥
टीका
हे जिन ! तव पादावेव पङ्कजे - कमले तदुपलक्षितं वनमाश्रयन्तीति त्वत्पादपङ्कजवनाश्रयिणः । शीलेऽर्थे णिन् प्रत्ययः । ईदृशाः साधुहंसा रम्याणि मौक्तिकफलानि लभन्ते । साधुपक्षे मोक्षफलानि, हंसपक्षे मुक्ताफलानि । कीदृशाः साधवो हंसाच ? विग्रहानिष्क्रान्ता- निर्विग्रहाः सुगतयः शुभमानसे-सुचित्ते मानससरोवरे (च) आशा - इच्छा येषां ते शुभमानसाशाः । साधवः कीदृशाः ? सन्- समीचीनो यः शुक्लपक्षो - मातृपितृपक्षस्तत्र विभव-उद्भवो येषां ते । अथवा सम्यक्त्वलाभात् शुक्लपक्षः-अपापुद्गल संसारस्तत्र विभवो - जन्म येषां ते, तत्परतो भ्रमणाभावात्, सच्छुक्लपक्षविभवाः । हंसास्तृज्ज्वलपक्षविभवाः । पुनश्चरणेषु चारित्रेषु रक्ताः, हंसास्तु चलनेषु रक्तारक्तवर्णाः । उभयत्र विशेषणानि तुल्यानि ।। ३९ ।।
अन्वयः
त्वत्-पाद्-पङ्कज-वन-आश्रयिणः, निर्-विग्रहाः, सु-गतयः, शुभ- मानस-आशाः, सत्-शुक्ल. पक्ष-विभवाः, चरणेषु रक्ताः च साधु-हंसाः रम्याणि मौकिक- फलानि लभन्ते ।
૧ આની સ્થૂલ માહિતી માટે જીએ મુનિરાજ શ્રીન્યાયવિજયકૃત ન્યાયમુમાંજલિનું સ્પષ્ટીકરણ ( પૃ॰ ૨૬૪૨૬૫ ). આ વિષયના વિશેષ જિજ્ઞાસુએ જમ્મૂઠ્ઠીપ-પ્રજ્ઞપ્તિના દ્વિતીય વક્ષરકાર જોવે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org