________________
७४
વીરભક્તામર
[श्रीधर्मवर्धनकृत
मिथसम्म२२५२स.
अविरोधिनं ( मू० अविरोधिन् ) विरोध खित. जनि- म.
त्वां (मू० युष्मद् )-तने. वैर-दुश्मनाय.
दृष्ट्वानधन. बन्ध-ध.
भयं (मू० भय )-भय, भी। जनिबैरवन्धानमा वैश्तो छ भने सेवा.
भवति (धा० भू) डाय छे.
नोनलि तिष्ठन्ति ( धा० स्था)=२९ छे.
भवत्या५. ते ( मू० तद.)-तमो.
आश्रित (धा० श्रि)माश्रय घरेस. समवसृति ( मू० समवसृत् ) समयसरमां. भवदाश्रितानां मापना आश्रय रेवाने.
બ્લેકાર્થ प्रभु-शननु माहात्म्य
___ " ( नाथ ! ) ता समक्स२९।मां तने विरा-पात ( २ात सौभ्य दृष्टिवाणा) ने બિલાડીઓ ઉંદરની વચ્ચે, સર્પ ગરૂડેની વચ્ચે અને હરણે સિહોની વચ્ચે તેમજ જન્મથી વૈરભાવ વહન કરનારાં એવાં અન્ય પ્રાણિઓ પણ અરરૂટ્સ (સાથે) રહે છે. (એ ઉપરથી જોઈ शय छ ४) मापनी माश्रय दीसा (यो)ने भय खाता नथी."-३४
भगवच्चरणशरणगतं न कोऽपि पराभवतीत्याह
यस्ते प्रणश्य चमरोंऽह्नितले प्रविष्ट
स्तं हन्तुमीश ! न शशाक भिदुश्च शक्रः । तद् युक्तमेव विबुधाः प्रवदन्ति कोऽपि नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥
टीका हे ईश ! यश्चमरः-चमरेन्द्रः प्रणश्य ते-तवांगितले प्रविष्टस्तं हन्तुं शक्रश्च-पुनर्भिदुः-वज्र न शशाक-न समर्थो वभूव । तद्धेतोर्विबुधाः-पण्डिता देवा वा युक्तमेव प्रवदन्ति । किं तदित्याह-ते -तव क्रमयुगाचलसंश्रितं-चरणयुग्मपर्वताश्रितं कोऽपि नाकामति-कोऽपि न पराभवति । अत्र भगवतीसूत्रात् ( श० ३, उ० २, सू० १४३-१४६ ) चमरप्रबन्धो ज्ञेयः ॥ ३५ ॥
अन्वयः (हे ) ईश ! यः 'चमरः' प्रणश्य ते अंति-तले प्रविष्टः तं हन्तुं शक्रः' भिदुः च न शशाक; तद् 'कः अपि ते क्रम-युग-अचल-संश्रितं न आक्रामति' ( इति ) विबुधाः युक्तं एव प्रवदन्ति ।
શબ્દાર્થ यः (मू० यद् ).
अंहि-५२९५. ते (मू० युष्मद् )-तारा.
तल-ताणयु. प्रणश्य ( धा० नए)नासाने.
अंहितले य२-तसम. चमरः ( मू० चमर )-यभर, असु२४भारोतो. | प्रविष्टः ( मू०प्रविष्ट )-प्रवेश प्रो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org