________________
वीरभक्तामरम् ]
વીરભક્તામર
પ્લેકાર્થ પ્રભુની મનોવૃત્તિની નિશ્ચલતા
“હે વીતરાગ ! જેવી રીતે તારી મનોવૃત્તિ અત્યન્ત નિશળ છે, તેવી રીતે અન્ય કોઈ તપરવીની પણ નથી. હે જિનેશ્વર! જેવી જાતની ધ્રુવ (ના તારા)ની સ્થિરતા છે, તેવી રિથરતા Hशमान मेवा अंडाना समुदायानी ५५ याथी शं? -33 अथ भगवदर्शने आजन्मवैरिणामपि विरोधो न भवतीत्याह--
ओत्वाखवोऽहिगरुडाः पुनरेणसिंहा ___ अन्येऽडिनोऽपि च मिथो जनिवैरबन्धाः । तिष्ठन्ति ते समवसृत्यविरोधिनं त्वां दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४ ॥
टीका हे जिन! ते-तव समवसति । स गतौ समवपूर्वः विप्प्रत्ययान्तः तत्र समवसरणे । जनिवैरबन्धा अपि -जन्मवैरवन्तोऽपि मिथः-परस्परं तिष्ठन्ति । के ते इत्याह-ओतुभिः-मार्जारैर्युता आखयोमूपका ओत्वासवः, अहिमिः-सपैंयुता गरुडा अहिगरुडाः, पुनरेणैः-मृगैर्युताः सिंहा एणसिंहाः, च-पुनरन्येऽप्यङ्गिनः-प्राणिनो मिथस्तिष्ठन्ति । किं कृत्वा ? त्वामविरोधिन-विरोधवर्जितं दृष्ट्वा । अत एव भवन्तमाश्रिता (भवदाश्रिता)स्तेषां भवदाश्रितानां भयं नो भवति । न च नित्यविरोधिनां द्वन्दू एकवद्भवतीति कथमत्र बहुत्वमिति वाच्यं, द्वन्द्वे एवैकत्वनियमात् । अत्र तु शाकपार्थिवादिवन्मध्यमपदलोपितत्पुरुषसमासत्वात् स्पष्टैव निर्दोषता ॥ ३४ ॥
अन्वयः (हे स्वामिन् ! ) ते समवसति त्वां अ-विरोधिनं दृष्ट्वा ओतु-आखवा, अहि-गरुडाः, पुनः एण-सिंहाः जनि-वैर-बन्धाः अपि अन्ये च अभिन्नः मिथः तिष्ठन्ति; ( अतः एव ) भवत्-आश्रितानां (प्राणिनां) भयं नो भवति।
શબ્દાર્થ ओतु-गिदाडी.
एण-भृग. आखु-६२.
सिंह-सिंह ओत्वाखवा-मिसामाथी यु .
एणसिंहाः भूगोया परिपत सिंडी. अहि-स
अन्ये ( मू० अन्य )= M. गरुड-३७.
| अगिनः ( मू० अगिन् )=(मो. अहिगरुडा: साथी यु-१ ३31.
अपि-५९. पुनर्-qणा.
चम्यने. ૧ ધ્રુવના સંબંધી માહિતી માટે જુઓ તત્વાર્થાધિરામસૂત્ર (અ૦ ૪, સૂ૦ ૧૪ ) ની ટીકા.
૨ જૈન શાસ્ત્રમાં ૮૮ ગ્રહો હોવાનો ઉલ્લેખ છે (તેનાં નામ માટે જુઓ સૂર્ય-પ્રજ્ઞપ્તિ, ૨૦ મું પ્રાકૃત, સૂત્ર १०७); परंतु तेमा (1) य, ( २ ) सूर्य, (3) भंगस, (४) सुध, (५) ४२पात, (६) शुर, (७) शनि, ( ८ ) राई भने (८) तु मे भुम्य अहो छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org