________________
७०
વીરભક્તામર
[श्रीधर्मवर्धनकृत
वप्रत्रयविचार:
ये त्रिप्रदक्षिणतया प्रभजन्ति वीरं
ते स्युनरा अहमिवाद्भुतकान्तिभाजः । वप्रत्रयं वददिति प्रविभाति तेऽत्र प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥
टीका हे स्वामिन् ! इह-अस्मिन् लोके ते-तव वात्रयं प्रविभाति-दीप्यति। किं कुर्वत् ? इति वदत् । इतीति किं ? ये नरा-मनुष्यास्त्रिप्रदक्षिणतया-प्रदक्षिणत्रयेण वीरं प्रभजन्ति-सेवन्ते तेऽद्भुत कान्तिभाजः स्युः । क इव ? 'अहमिव' यथाऽहमद्भुतकान्तिभागस्मि । अर्थवशाद् विभक्तिपरिणामो "लिङ्गभेदं तु मेनिरे" इत्यलङ्कारः । वप्रत्रयं किं कुर्वत ? त्रिजगतः परमेश्वरत्वं प्रख्यापयत्-प्रथयत् ॥ ३१॥
अन्वयः "ये नराः त्रि-प्रदक्षिणतया 'वीर' प्रभजन्ति, ते अहं इव अद्भुत-कान्तिभाजः स्युः" इति वदत् त्रिजगतः परमेश्वरत्वं (च) प्रख्यापयत् ते वप्रत्रयं अत्र प्रविभाति ।
શબ્દાર્થ ये ( मू० यद् )ो .
अद्भुतकान्तिभाजः माया प्रमाने मना२१. त्रित्रए.
वप्र . प्रदक्षिणा=क्षिा.
त्रय-त्रय त्रिप्रदक्षिणतया प्रक्षिामे शन.
वप्रत्रयंत्र गटी. प्रभजन्ति ( धा० भज् ) सेवा रे छे.
वदत् (धा० वद् ) ता. वीरं (मू० वीर)-बीर (अनु)त.
इति-येम. ते (मू० तद् )-तेमा.
प्रविभाति ( धा० भा )=विशेषतः शाने छ. स्युः (धा० असू )=याय.
ते ( मू० युष्मद् )-तारा. नराः (मू. नर )-मनुष्यो.
अत्र-अहिंसा. अहं (मू० अस्मद् हु.
प्रख्यापयत् ( धा० ख्या )=सि नाई, घर्षतः इव-भ.
वना. अद्भुत मायरी.
जगत् निया, सो. कान्ति प्रभा, ते.
त्रिजगतः सोयनु. भाज-साना२.
परमेश्वरत्वं ( मू० परमेश्वरत्व )=५२मेश्व२५४ाने.
શ્લેકાર્થ સમવસરણના ગઢ
જે મનુષ્ય ત્રણ પ્રદક્ષિણા કરીને વીર (પ્રભુ)ની સેવા કરે છે, તેઓ મારી માફક આશ્ચર્યજનક પ્રભાવાળા થાય છે, એમ કહેતા અને વળી (હે જિનેશ્વર ! તારા) રૈલોક્યના
१ वाग्भटालङ्कारः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org