________________
*
वीरभक्तामरम् ]
વીરભક્તામર
સ્પષ્ટીકરણ શું તીર્થકર સ્તનપાન કરે છે?— - વીર ભગવાન સ્તનપાન કરતા હતા એવો ધ્વનિ આ માંથી નીકળે છે. પરંતુ એ તો લૌકિક ન્યાય પ્રમાણેનું વર્ણન છે એમ સમજવું જોઈએ. કેમકે તીર્થંકર સ્તનપાન કરતા નથી એ વાત તે સુસ્પષ્ટ રીતે આવશ્યક-ગૃણ તેમજ આવકની શ્રીમાન હરિભદ્રસૂરિકૃત ટીકા ( ५५ १२५) ७५२थी नशाय छे. प्रभोर्जन्म
इक्ष्वाकुनामनि कुले विमले विशाले ___ सद्रत्नराजिनि विराजत उद्भवस्ते। दोषापहारकरणः प्रकटप्रकाशस्तुङोदयादिशिरसीव सहस्ररश्मेः ॥ २९ ॥
टीका . हे जिन ! इक्ष्वाकुनामनि कुले ते-तव उद्भवो-जन्म विराजते । किंविशिष्टे कुले १ विमलेनिर्मले, ( विशाले ) विस्तीर्णे । पुनः (किंविशिष्टे) सद्भिः-समीचीन रवैः-पुरुषरत्नै राजत इत्येवंशीलस्तस्मिन् सद्रत्नराजिनि । कस्मिन् कस्य क इव ? तुङ्गोदयादिशिरसि-उच्चोदयाचलशिखरे सहस्ररश्मेः-सूर्यस्य प्रकटप्रकाश इव-प्रसिद्धतेज इव। किंविशिष्ट उद्भवः १ दोषाणामपहारस्य करणंविधानं यस्य सः । उभयत्र विशेषणं तुल्यमिति ॥ २९ ॥
अन्वयः (हे जिन ! ) 'इक्ष्वाकु'-नामनि विमले विशाले सद्-रत्न-राजिनि कुले ते दोष-अपहार-करणः उद्भवः तुङ्ग-उदय-अद्रि-शिरसि सहस्र-रश्मे दोषा-अपहार-करणः प्रकट-प्रकाशः इव विराजते।
શબ્દાર્થો इक्ष्वाकु-वा.
अपहार-६२ ४२j ते. नामन्नाम.
करणार्य. इक्ष्वाकुनामनि' वा ' नामना.
दोषापहारकरणः अराधने अथवा राति हर कुले ( मू० कुल ) वंशन विषे.
२वार्नु छ रेनु ते. विमले ( मू० विमल )-निर्भण.
प्रकट=२५०८, प्रसिद्ध विशाले ( मू० विशाल )-पिरता.
प्रकाश-ते. सत्-श्रे४.
प्रकटप्रकाश प्रसि .१२. रत्न-रत्न.
तुग-या. राजिन्-शोलायमान, सुशामित.
उदय-अय. सद्रत्नराजिनि-०४ २४ पडे सुशामित.
अद्रि पर्वत, अयण विराजते ( धा० राज् ) शामे छे.
शिरस्टाय. उद्भवः ( मू० उद्भव )-orम.
तुङ्गोदयाद्रिशिरसि-याय1924 शि५२५२.
इवोभ. ते ( मू० युष्मदू)तारा.
सहस्र-M२. दोष-अ५२५.
रश्मि -६२१ दोषा-रात्रि
| सहस्ररश्मे ( मू० सहस्र-रश्मि )-सूर्यना.
Jain Education International
For Private & Personal use only
www.jainelibrary.org