________________
વીરભક્તામર
[ श्रीधर्मवर्धनकृत
टीका
हे जिन ! ते-तव रूपं रराज-विराजति स्म । किं कुर्वतस्ते ? जनन्या-मातुः पार्श्व-समीपं श्रितस्य-आश्रितस्य । च-पुनः पयोधरं-कुचं धयतः-पिवतः। 'धेट पाने' इत्यस्य शत् (वन्तस्य) रूपम्। किंविशिष्टाया जनन्याः ? रम्यो-मनोज्ञो य इन्द्रनील-श्यामरत्नविशेपस्तद्वद् रुचिर्यस्य स एतादृय वेपो-नेपथ्यस्तं विभौति रम्येन्द्रनीलरुचिवेपभृत् तस्याः। किंविशिष्टं रूपं ? नवकाञ्चनरुक्-नव्यस्वर्णद्युति । पुनः कीदृशं? तमोघ्नम्-अन्धकारघातकम् । किमिव ? पयोधरपार्थवर्ति-मेघसमीपवर्ति रवेः सूर्यस्य विम्बमिव रविभण्डलमिवेति उपमासाम्यमिति ॥ २८ ॥
अन्वयः ( हे जिन ! ) रम्य-इन्द्रनील-रुचि-वेष-भृतः जनन्या पार्श्व श्रितस्य पयोधरं च धयतः ते नवकाञ्चन-रुक् तमस्-घ्नं रूपं पयोधर-पार्श्व-वर्ति रवेः बिम्ब इव रराज ।
શબ્દાર્થ रम्य-मना२.
नव-नूतन. इन्द्रनील-मेगतर्नु रत्न.
काञ्चन-सुवर्ण. रुचि-ति.
रुति. वेष-पोषा.
नवकाञ्चनरुक-नूतन सुपीना समान तिथे भृत्पा२९ ४२नारी.
नी से. रम्येन्द्रनीलरुचिवेषभृतः भना२ द्रनासना
तमस (1) अज्ञान; (२) संध।२. જેવી કાંતિવાળા વેષને ધારણ કરનારી.
हन्ना १२.. जनन्या: (मू० जननी)=भातानी.
तमोघ्नं-मजानना नाश नाई. पार्श्व ( मू० पार्श्व )-माने.
बिम्ब (मू० विम्ब )=मि. श्रितस्य (मू० श्रित )-आश्रय रेखा.
रवेः (मू० रवि )-सूर्यना. घयता (मू० धयत् ) पान ४२ता. च-यने.
इवयोम. पयोधरं (मू० पयोधर)=रतनन.
पयोधर-भेष. ते ( मू० युष्मद् )ता.
पार्श्वसभी५. रूपं (मू० रूप )-३५.
वर्तिन् हाना. रराज (धा० राज् )शालतुं .
पयोधरपार्श्ववर्ति भेवनी सभी५ २९ो.
બ્લેકાર્થે
રતન-પાન કરતી વેળાએ પ્રભુનું રૂપ" (सेनाथ ! ) मनोहर छन्द्रनीस (नामा २)
नवी तिवाणा मेवा ( अर्थात् થામ) વેષને ધારણ કરનારી માતાની સમીપતાને આશ્રય કરેલા એવા તેમજ તેના રતનનું પાન કરનાર એવા તારું [ નૂતન સુવર્ણના જેવી પ્રશાવાળું તેમજ અજ્ઞાનને નાશ કરનારૂં ] રૂપ નવીન કાંચનના જેવી કાંતિવાળું તેમજ અંધકારને અંત આણનારું એવું મેઘની પાસે રહેલા રવિના બિબની रम शाम तुं."-२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org