________________
वीरभक्तामरम् ]
વીરભક્તામર
अन्वयः (हे ) जिन ! यद् मया हि यस्य तस्य च जनस्य आवश्यकं पारवश्यं वरिवस्ययाआप्तं,तत् तर्कयामि बहु-मोहतया मया त्वं स्वप्न-अन्तरे अपि न कदाचित् अपि ईक्षितः असि ।
શબ્દાથે. यो सरगुने सीधे.
तर्कयामि ( धा० त• ) = ३ . यस्य (मू० यद् )-नी.
बहु-घा. तस्य (मू० तद् ) तेनी.
मोहता-जाना. च-मने.
वहुमोहतया सत्यन्त अजानपणाने सीधे. जनस्य (मू० जन )मनुष्यनी.
त्वं (मू० युष्मद् )-तुं. हि-निश्वयवाय अध्यय.
स्वप्न-
२j. पारवश्यं ( मू० पारवश्य )=५२तन्त्रता.
अन्तर=मध्य. आवश्यकं (मू. श्रावश्यक )-१३२री.
स्वप्नान्तरे-स्वाम. जिन ! ( मू० जिन )-3 पीत !
अपि-प मया (मू० अस्मद् )-भाराथी.
न-नलि. वरिवस्यया (मू० वरिवस्या ) सेवा 43.
कदाचित् पि. आप्तं ( धा० आए )-पास ययुं.
ईक्षितः ( मू० ईक्षित ) नेवायेस. तद्-तेय.
असि ( धा० अस्) .
લેકાર્થ પરતત્રતાનું કારણ
___" वात ! मारे २१ तेवा मनुष्यनी ( ५ ) अवश्य ( मागवानी पी) ५२તન્નતા સેવારૂપે પ્રાપ્ત થઈ છે ( અર્થાત્ મારે ગમે તેવા માનવની ગુલામગીરી પણ કરવી પડે છે) તેથી હું એમ તર્ક કરું છું કે પ્રચુર અજ્ઞાનપણાને લીધે મારાથી તું સ્વપનમાં પણ કદાપિ જોવા નથી (અર્થાતુ પરત—તારૂપી વિડંબનાથી વ્યાકુળ રહું છું એજ બતાવી આપે છે કે સ્વપ્નમાં ५५ हुं ताशन २वाने भाग्यशाजी थये। नथी )."-२७
स्तनन्धयस्य भगवतो रूपस्वरूपमाह
रम्येन्द्रनीलरुचिवेषभृतो जनन्याः ___ पाश्वे श्रितस्य धयतश्च पयोधरं ते । रूपं रराज नवकाञ्चनरुक् तमोघ्नं
बिम्बं रवेरिव पयोधरपार्श्ववति ॥ २८ ॥
१ एतच्च भगवतः स्तम्यपानवर्णनं लौकिकरूढया क्षेयं, रूढिश्च ये शिशवस्ते स्तन्यपानं कुर्वन्ति इति व्यवहारविषया शाननीत्या तु स्पष्टमेव विरोधः
"जिनाङगुष्ठे सुरेन्द्रेण, पीयूषमवतारितम् ।
अपिबत् क्षुधितो नाथो, स्तन्यपाना जिना यतः ॥" इत्यायुक्तः प्रामाण्यात्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org